________________
२०३-२०७४
उणादिगणविवृतिः ।
मुसितनितुसेर्दीर्घश्च वा ॥ २०३ ।। एभ्यः कित्तः प्रत्ययो भवति] दीर्घश्च वा भवति | बुंग्ट् अभिषवे । सूतः सारथिः । सुतः पुत्रः।। किंग्ट् बन्धने | सीता जनकात्मजा सस्य हलमार्गच । सितो वर्णः।। तनूयी विस्तारे | तातः पिता पुढेष्टनाम च । ततं विस्तीर्ण वाद्यविशेषश्च । तुस शब्दे । तूस्तानि वस्त्रदशाः । तुस्ता जटा प्रदीपनं च ॥ २०३ ॥
पुतपित्तनिमित्तोतशुक्ततिक्तलिप्तसूरतमुहूर्तादयः।। २०४॥
एते कित्तप्रत्ययान्ता निपात्यन्ते ॥ पूडो हस्वश्च । पुतः स्फिक् ॥ पीडस्तोन्तश्च । पित्तं मायुः ॥ निपूर्वात् मिनोमित् च । निमित्तं हेतुर्दिव्यज्ञानं च ।। उभेलृक् च । उताशङ्काद्यर्थमव्ययम् || शकेः शुचेर्वा शुक्भावश्च । शुक्तं कल्कजातिः ।। ताडयतेस्तकतेस्तिजेर्वा तिक् च | तिक्तो रसविशेषः ॥ लीयतेः पोन्तो इस्वश्च । लिप्तं श्लेषोंशदेशश्च || सुपूर्वात् रमेः सोर्दीर्घश्व । सुरतो दमितो हस्त्यन्यो वा दान्तः ॥ हुईर्मुश्च धात्वादिः। मुहूर्तः कालविशेषः।। आदिग्रहणात् अयुतनियुनादयो भवन्ति ॥ २०४ ॥
कृगो यडः ॥ २०५ ॥ करोतेर्यडन्तारिकत्तः प्रत्ययो भवति || चेक्रीयितः पूर्वाचार्याणां यड्प्रत्ययसंज्ञा ॥ २०५॥
इवर्णादि पि ॥२०६ ॥ करोतेर्यडो लुपि । इवर्णादिस्तः प्रत्ययो भवति ।। चर्करितं चर्करीतं यज्लुबन्तस्याख्ये ॥ २०६॥ दृपृभृमृशीयजिखलिवलिपविपच्यमिनमितमिदृशिहर्यि
कङ्किभ्योतः ॥ २०७॥ एभ्योतः प्रत्ययो भवति || इंड्त् आदरे | दरत आदरः ॥ पुंक् पालनपूरणयोः । परतः कालः ।। दुडुभंग्क् पोषणे च । भरतः प्रथमचक्रवर्ती हिमवसमुद्रमध्यक्षेत्रं च । मृत् प्राणत्यागे । मरतो मत्युरग्निः प्राणी च ॥ शीक् स्वमे | शयतो निद्रालुश्चन्द्रः स्वमोजगरश्च ।। यजी देवपूजासंगतिकरणदानेषु । यजतो यज्वाग्निश्च ॥ खल संचये च | खलतः शीर्णकेशशिराः ॥ वलि संवरणे । बलतः कुसूलः ।। पर्व पूरणे । पर्वतो गिरिः ॥ डुपचीए पाके | पचतोग्निरादित्यः पाल इन्द्रश्च ॥ अम गतौ अमतो मृत्यु व आतङ्कश्च ।। णमं प्रदत्वे । नमतो
Aho ! Shrutagyanam