________________
नावपू.
हेमचन्द्रव्याकरणे
[२००-२०२ च । गेष्णं साम मुखं च । रात्रिगेष्णो रङ्गोपजीवी । सुगेष्णा किंनरी || डुदांग्क् दनि । देष्णो बाहुर्दानशीलश्च । चारुदेष्णः सात्यभामेयः । सुदेष्णा विराटपत्नी ॥ १९९ ॥ दम्यमितमिमावापूधूगृहसिवस्यसिवितसिमसीणभ्यस्तः ॥ २० ॥
एभ्यस्तः प्रत्ययो भवति || दमच् उपशमे । दन्तो दशनो हस्तिदंष्ट्रा च ॥ अम गतौ । अन्तोवसानं धर्मः समीपं च ।। तमूच् काङ्क्षायाम् | तन्तः खिन्नः ।। मांक माने । मातमन्तःप्रविष्टम् ॥ वाक् गतिगन्धनयोः । वातो वायुः ।। पूग्श् पवने । पोतो नौरनिर्बालश्च ॥ धूग्श् कम्पने । धोतो धूमः श [3] वातश्च || गृत् निगरणे | गर्तः श्वभ्रम् || जृष्च् जरसि | जतः प्रजननं राजा च ॥ हसे हसने । हस्तः करो नक्षत्रं च || वसूच् स्तम्भे | वस्तश्छागः ॥ असूच क्षेपणे । अस्तो गिरिः ।। तसूच उपक्षये । वितस्ता नदी || मसैच् परिणामे । मस्तो मूर्धा || इण्क् गतौ | एतो हरिणो वर्णो वायुः पथिकश्च ।। २०० ॥ शीरीभूमूघृपाधाग्चित्ययञ्जिपुसिमुसिवुसिविसिरमिधुर्विपू.
विभ्यः कित् ॥ २०१ ॥ एभ्यः कित्तः प्रत्ययो भवति ।। शीडक् स्वप्ने । शीतं स्पर्शविशेषः ॥ सैश् गतिरेषणयोः । रीतं सुवर्णम् ।। भू सत्तायाम् । भूतो ग्रहः । भूतं पृथिव्यादि || दृड्च् परितापे । दूतो वचोहरः ।। मूड् बन्धने । मूतो दध्यर्थं क्षीरे तक्रसेको वस्त्रावेष्टनबन्धनमाचमन्यालानपाशो बन्धनमात्र धान्यादिपुटश्च ।। चूं सेचने । घृतं सर्पिः ॥ पा पाने । पीतं वर्णविशेषः ।। डुधांग्क् धारणे च । धाग इति हिः। हितमुपकारि || चितै संज्ञाने | चित्तं मनः ॥ ऋक् गतौ । ऋतं सत्यम् ॥ अ. नौप व्यक्तिम्रक्षणगतिषु । अक्तो म्रक्षितो व्यक्तीकृतः परिमितः प्रेतश्च ॥ पुसच् विभागे । पुस्तो लेख्यपत्रसंचयो लेप्यादिकर्म च ॥ मुसच् खण्डने । मुस्ता गन्धद्रव्यम् ।। त्रुसच् उत्सर्गे । बुस्तः प्रहसनम् ॥ विसच् प्रेरणे । विस्तं सुवर्णमानम् ॥ रमिं क्रीडायाम् । सुरतं मैथुनम् ।। धुर्वै हिंसायाम् । धूर्तः शउः। पूर्व पूरणे | पूर्तः पुण्यम् || २०१॥
__ लूम्रो वा ॥ २०२॥ आभ्यां तः प्रत्ययो भवति स च किछा भवति || लूग्श् छेदने । लता क्षुद्रजन्तुः । लोतो बाष्पं लवनं वस्तः कीटजातिश्च ॥ मृत् प्राणत्यागे । मृतो गतप्राणः । मत ऋषिः प्राणी पुरुषश्च ।। २०२॥
Aho I Shrutagyanam