________________
षष्ठः परिच्छेदः।
तुमम्मि ठिअं(१)। पूर्वोक्ताश्च । तइप्रभृतयश्चत्वारोऽप्यादेशा भवन्ति ।। ३८ ॥
तुज्ज्ञसु तुम्हेसु सुपि ॥ ३९ ॥ युष्मदः पदस्य सप्तमीबहुवचने तुज्झमु, तुह्मेसु इसेताबादेशी भवतः । तुज्झेमु ठिअं। तुझेमु ठिअं(२) ॥ ३९ ॥ - अस्मदो ह मह महरं सौ ॥ ४० ॥
अस्मदः पदस्य सौ परतो हैं, अहं, अह अं इत्येतआदेशा भवन्ति । हं, अहं, अहअं करेमि(३) (१२-१५ कृञ्क र ७-३ मि ७-३४ एत्वं) ॥ ४० ॥ .
____ अहम्मिरमि च ॥ ४१ ॥ अमि परतो ऽस्मदः पदस्य अहम्मि इत्ययमादेशो भवति सौ च । अहम्मि पेक्ख । अहम्मि करेमि । मां प्रेक्षस्त्र । अहं करोमि ।। ४१॥
मं ममं ॥ ४२ ॥ अमीति वर्तते । अस्मदः पदस्य अमि परतो मं ममं इत्येता. वादेशौ भवतः मं, ममं पेक्ख(४) ॥ ४२ ॥
अह्मे जश्शसोः ॥ ४३ ॥ अस्मदः पदस्य जश्शमोः परतः अह्मे इत्ययमादेशो भव. ति । अह्मे आगदा(५) । अह्मे पेक्ख(६) ॥ ४३ ।।
__णो शसि ॥४४॥ अस्मदः पदस्य शसि परतो णो इत्ययमादेशो भवति । णो (१) त्वयिस्थितम् । (२) युष्मासुस्थितम् । (३) अहं करोमि । (४) मां प्रेक्षस्व । (५) वयमागताः। (६) अस्मान् प्रेक्षस्व, पश्य वा।
Aho! Shrutgyanam