________________
७८
प्राकृतप्रकाशे पक्ख । अस्मान् प्रेक्षस्व ॥ ४४ ॥
आङि मे ममाइ ॥ ४५ ॥ अस्मदः पदस्य आडि परतो मे, ममाइ इत्येतावादेशी भवतः । मेकअं । ममाइकअं(१) ॥ ४५ ॥
डौ च मह मए ॥ ४६ ॥ अस्मदः पदस्य ङौ परतौ मइ मए इत्येतावादेशौ भवतः । चकारात्तृतीकवचने च । मइ, मएठिअं(२)। मइ, मए क(३)
अह्महि भिसि ॥ ४७॥ अस्मदः पदस्य भिसि अमेहिं इत्ययमादेशो भवति । अ. महिं करं(४) ॥ ४७ ॥ मत्तो महत्तो ममादो ममादु ममाहि ङसौ ॥ ४८ ॥
अस्मदः पदस्य उमौ परत एते आदेशा भवन्ति । मत्तो गदो । मइत्तो, ममादो, ममादु, ममाहि गदो(५) । (स्पष्टानि, क्तान्तस्यगमेः १२-३ तन्द ५-१ ओ) ॥४८॥
अह्माहितो अह्मासुंतो* भ्यसि ॥ ४१ ।। अस्मदः पदम्य भ्यसि परतो अह्माहितो, अझासुन्तो इत्येतावादेशौ भवतः । अह्माहितो, अह्मामुन्तो गदो(६)॥ ४१ ॥
मे मम मह मज्झ सि ॥ ५० ॥ अस्मदः पदस्य ङसि परत एत आदेशा भवन्ति । मे धणं (१) मयाकृतम् । (२) मयिस्थितं । (३) मयाकृतम्। (४) अस्माभिः कृतम् । (५) मत् गतः। * अम्हहिंतो अम्हेसुन्तो । का० पा० (६) अस्मद् गतः।
Aho! Shrutgyanam