________________
प्राकृतप्रकाशे
तुमाइ च ॥ ३३ ॥ आङि युष्मदः पदस्य तुमाइ इत्ययमादेशोभवति । तुमाइ. क(१) ॥ ३३ ॥
तुज्ञहिं तुझेहिं तुम्मेहिं भिसि ॥ ३४ ॥ भिमि परतो युष्मदः पदस्य तुज्झहि, तुमहिं, तुम्मेहि इत्येतआदेशा भवन्ति । तुज्ञहिं, तुह्मोह, तुम्मेहिं करं(२) ॥ ३४ ॥ ङसौ तत्तो तइत्तो तुमादो तुमादु तुमाहि ॥ ३५ ॥ ___ ङसौ परतो युष्मदः पदस्य तत्तो, तइत्तो, तुमादो, तुमादु तुमाहि इसेतआदेशा भवन्ति । तत्तो आगदो । तइत्तो, तुमादो, तुमादु, तुमाहि आगदो । त्वदागतः(३) ॥ ३५ ॥
तुह्माहिंतो तुह्मासुन्तो भ्यासि ॥ ३६ ॥ युष्मदः पदस्य पञ्चमी बहुवचने भ्यसि तुह्माहिंनो, तु. मासुन्तो इत्येतावादेशौ भवतः । तुह्माहितो, तुह्मामुन्तो आगदो(४) ॥ ३६॥
वो भे तुज्झाणं तुह्माणमामि ॥ ३७ ॥
आमि परतो युष्मदः पदस्य वो, भे, तुज्ज्ञाणं, तुह्माणं इत्येतआदेशा भवन्ति । वो धणं । भे धणं । तुज्ज्ञाणं, तुह्माणं धणं()॥ ३७॥
डौ तुमम्मि ॥ ३८ ॥ युष्मदः पदस्य ङौ परतः तुमम्मि इत्यादेशो भवति ।
(१) त्वयाकृतम् । (३) त्वत्-आगतः। (५) युष्माकंधनं।
(२) युष्माभिः कृतम् । (४) युष्मदागतः।
Aho! Shrutgyanam