________________
षष्ठः परिच्छेदः ।
तुझे तुझे जसि ॥ २८ ॥
युष्मदः पदस्य जसि परत: तुझे, तुझे इत्येतावादेशौ - भवतः । तुझे आगदा, तुझे आगदा (१) ॥ २८ ॥ वो च शसि ॥ २९ ॥
७५
शसि युष्मदः पदस्य वो इत्यादेशो भवति चकारात् तुज्झे तुझे च । वो पेक्खामि । तुज्झे, तुझे पेक्खामि (२) । ( पेक्खामि ६ - २० सू० १० ) ।। २९ ।।
टाङयोस्तइ तए तुम तुमे ॥ ३० ॥
युष्मदुत्तरयोः टा, ङि इत्येतयोः तइ, तर, तुमए, तुमे, इत्यतआदेशा भवन्ति । टाइ, तर, तुमए, तुमे कथं (३) । ङितर, तए, तुमए, तुमे ठिअं ( ४ ) ( पूर्ववत् स्पष्टानि ) ॥ ३० ॥
-xx
ङसि तुमो तुह तुज्झ तुझ तुम्माः ॥ ३१ ॥ युष्मदः पदस्य ङसि तुमो, तुह, तुज्झ, तुझ, तुम्म इसेतआदेशा भवन्ति । तुमो पदं । तुह, तुज्झ, तुझ, तुम्म पर्द (५) । ॥ ३१ ॥
आङि च ते दे ॥ ३२ ॥
आङि तृतीयैकवचने चकाराद ङसि च परतो युष्पदः पदस्य ते, दे इत्येतावादेशौ भवतः । ते कथं । देकअं(६) । ते घणं देणं (७) ।। ३२ ॥
(१) यूयं आगताः ।
(२) युष्मान पश्यामि । (४) त्वयिस्थितं ।
(३) त्वयाकृतम् ।
(५) तवपदम् । पदशब्दः संस्कृतसमोविकाराभाववान् महिला शब्दवत् 'तत्समास्ते येषु न विकारः' इति प्राकृतव्याकरणनियमः । (७) तवधनम् ।
(६) त्वयाकृतम् ।
Aho! Shrutgyanam