________________
७४
प्राकृतप्रकाशे
अह महिला । अह वर्ण(१) । (४-६ अदसः सलोपः) हादेशो ऽयमोत्तात्वबिन्दुन् विष्वपि लिनेषु परत्वादु बाधते ॥ २४ ॥
पदस्य ॥ २५ ॥ अधिकारोऽयमआशब्दविधानात्(२) । यदितऊर्ध्वमनुक्रमिष्यामः पदस्य तद्भवतीसेवेदितव्यम् । तच्च (३)तत्रैवोदाहरिष्यामः ॥ २५ ॥
युष्मदस्तंतुमं(४) ॥ २६ ॥ सावित्येव । युष्णदः पदस्य सौ (५)परतः तं तुम इसतावादेशौ भवतः । तं आगदो । तुमं आगदो(६) (आयूर्वकतान्तस्यगमेः १२-३ तद शौरसेन्यां २-२ सूत्रवाधेन न लोपः ५-१ ओ) ॥ २६ ॥
तुं चामि ॥ २७ ॥ युष्मदःपदस्य अमि परतः तुंइत्यादेशो वा गवति तुमं च । तुं पेक्खामि तुम पेक्खामि(७) (१२-१- दृश्=पेक्ख ७-३ मि ७-३० आत्वं)॥ २७॥ कारान्तस्य स्थाने ङ्यादेशे म्मौ परत अय-इअ इत्यादेशौ वा भ. वतः। अयम्मि इम्मि । पक्षे अमुम्मि । हे० । अमुस्मिन् । अत्यत्र ६ । २३ मु कृते यथाप्राप्तं विभक्त्यादेशाः।
(१) असौ पुरुषः । असौ महिला । अदोवनम् । (२) 'दुर्दो' ५४ सूत्रात्प्रागित्यर्थः। तदुक्तम्
'पदस्येत्यधिकारोऽयं द्विशब्दस्य विधेरधः ॥ (३) तत्र तत्र विधिसूत्रेषदाहरणानि द्रष्टव्यानीत्यर्थः । (४) युष्मद स्तं, तुं तुवं, तुह, तुमं सिना ८ । ३।९० ॥ सिना सह एते पञ्च आदेशा भवति ॥ हे । (६)'सौ'इति सप्तम्यन्तनिर्देशस्तु विषयविभागार्थमाएवं मुत्तरत्रापि (६) त्वम् आगतः । (७) त्वां पश्यामि ।
Aho! Shrutgyanam