SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः। त्तोत्थयोस्तलोपः ॥ २१ ॥ एतदस्तकारस्यत्तोत्थयोः परतो लोपोभवति । एत्तो । एत्थ (६-२ डिस्थ अन्यत् पू०एतस्मिन्) ॥ २१ ॥ तदेतदोसः सावनपुंसके ॥ २२ ॥ तच्छब्दस्य एतच्छब्दस्य यस्तकारस्तस्य सकारादेशो भवति । अनपुंसके सौ परतः । सो पुरिसो । सा महिला(१) । एस, एसो। एमा । (४-६ दलोपे-६-१९ ओत्वविकल्पः, स्त्रीत्वे-५२४ आत्वं, महिलाशब्दस्तत्समः) साविति किम् । एदे । ते (४-६ दलोपः१२-३ त-द६-१ जम्-ए-एते।से) एदं । तं । (४-६ दलोपः५-३ अमोऽकारलोपः ४--१२ वि० एतम, एनम् । =तम्) अनपुंसक इति किम् । तं एवं धणं (नपुंसकत्तानतकारस्यसकारः ५-३० सोविदुः पूर्ववदन्यत्त देतद्धनम्) ॥ २२ ॥ अदसो दो मुः ॥ २३ ॥ अदसो दकारस्य सुपि परतो मु इसयमादेशो भवति । अमू पुरिसो। अमू महिला(२)। (४-६ मलोपे अमु जाते ५-१८ दीर्घः-४-६ सोर्लोपः) अमूओ पुरिसा | अमूओ महिलाओ(३)। (५-१६ जम्=ओ स्त्रियाम् ५-२० जस ओवं पूर्ववत् दीर्घादि) अमुं वणं अमूइ बणाइ (५-३ अमोऽकारस्यलोपः ४-१२ वि०, ५-२६ जम==पूर्वस्य दीर्घ: अदोवनम् । अमूनि वनानि हश्च सौ* ॥ २४ ॥ अदसो दकारस्य सौ परतो हकारादेशो भवति । अह पुरिसो । (१) सः पुरुषः । सा महिला । (२) असौ पुरुषः । असौ महिला । (३) अमी पुरुषा । अमू महिलाः । * म्मावये औ वा ८ । ३ । ८९ । अदसोऽन्त्यव्यञ्जनलुकि द Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy