SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७२ प्राकृतप्रकाशे (५--८ ङस्-स्स शे०प०) अस्सि । इमस्सि (६-२ सि शे० स्प०) ॥ १५ ॥ डेन हः ॥ १६ ॥ इदमा दकारेण सह डेः स्थाने हकारादेशो वा भवति । इह । (१०) पक्षे अस्सि, इमरिंस, इमम्मि (पूर्ववद्) ॥ १६ ॥ न स्थः ॥ १७ ॥ इदमः परस्य डेः स्थ इसयमादेशो न भवति । “ङः सि. म्मि स्था" इति प्राप्तेप्रतिषिध्यते । इह, ऑस्स, इमस्सि, इमम्मि, (शे०६-१६ मू० द्रष्टव्यानि ॥ १७ ॥ नपुंसके स्वमो रिदमिणमिणमो ॥ १८ ॥ नपुंसकलिङ्गे इदमः स्वमोः परतः सविभक्तिकस्य इदं इणं इणमो इसते त्रय आदेशा भवन्ति । इदं, इणं इणमो, धणं (स्पष्टानि इदं ज्ञानम् ) ॥ १८ ॥ - एतदः सावोत्वंवा ॥ १९ ।। एतच्छन्दस्य सौ परतः ओत्वं वा भवति । निसे प्राप्त विकल्प्यते । एस । एमो (४-६ दलोपः ६-२२ त स एषः ॥१९॥ तो(१) ङसेः ॥ २० ॥ एतदः परस्य ङसेः तो इत्ययमादेशो भवति । एत्तो (सं. स्कृतानुसारं ४-६ सूत्रा द्वादलोपे एत इति जाते ६-२० ङसित्तो ६-२१ तलोपः) एदादो, एदादु एदाहि । ४-६ दलोपः १२-३ =द) ५-११ दीर्घ० ५-६ ङसि-दो, दु, हि) एतस्मात् ॥ २० ॥ (१) तो-एतो का० पा० । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy