________________
षष्ठ परिच्छेदः ॥
यथाप्राप्तम् । से ()(स्प०) तास (६-५ङस आसादेशः ४-१ तइत्यस्याकारलोपः) ॥ ११ ॥
आमासिं ॥ १२ ।।* तद आमा सह सिं इत्ययमादेशो वा भवति । सिं (स्प०) ताण(२) (६-४ मू० स्प०) तेषाम् तासाम् ॥ १२ ॥
किमः कः ॥ १३ ॥(३) किंशब्दस्य मुपि परतः क इत्ययमादेशो भवति । को । (४-१ अलोपः ५-१ ओ) के । (४-१ अलोप ६-2 एत्वं) केण । (५-११ एतनं ५-४ टा=ण) केहिं । (५-१२ ए ५-५ भिम् हिं-का, के, केन, कैः) ॥ १३ ॥
इदम इमः ॥१४॥ सुपि परत इदम इम इसयमादेशो भवति । इमो (४-१ अ. लोपे ५-१ ओ) इमे (६-१ जमए शे० पू०) इमं (५-३ अ. मोऽकारलोपः ४-१२ वि० शे०प०) इमेण (५-१२ अ-ए४ टा=ग) इमेहिं (५-५ भिम्-हिं शे० पू०) ।। ३४ ॥
स्सस्सिमोरवा ॥ १५ ॥ स्स स्सिमोः परत इदमोऽदादेशो वा भवति । अस्म । इमस्स । (१) तस्य तस्याः । स्त्रियामपि से तिस्सा। ङस्ग्रहणेङसिग्रहणं से तत्तो । का० पा
(२) ताण । स्सिताणा | सिंताण, तेसिं । हेमचं-सिंइत्येव । का० पा०।
* वेदं तदेतदो डसाम् भ्यां से सिमौ ८।४।८१ ॥ इति हेमस्तु इदमेतदोरपीच्छति ।
(३) किमः किं ८ । ३ । ८० किमः क्लीवे वर्तमानस्य स्यम्भ्यां सह किं भवति । किं कुलं तुह । हेमः ॥
Aho! Shrutgyanam