________________
प्राकृतप्रकाशे
इदादयो यथायथं प्रत्येकं योज्याः, कस्याः यस्याः तस्याः ) ||६|| ङेर्हि ॥ ७ ॥
"
किमादिभ्य उत्तरस्य डे: हिं इत्ययमादेशो भवति वा । क हिं, कस्सि कम्पि, कत्थ । जहिं, जसि, जम्मि, जत्थ । तर्हि, तस्सि तम्मि, तत्थ (६ - २डिसि, म्पि, स्थ=कस्मिन्, यस्मिन् तस्मिन् ॥ ७ ॥
,
आइआ काले ॥ ८ ॥
७०
किंयत्तद्भ्यो ङेः काले आहे, इआ इत्यादेशौवाभवतः । काहे, जाहे, ताहे । कइआ जइआ, तइआ (पूर्ववददन्तत्रं, ४-१ अकारलोपः शे०स्प०) की इत्यादयो ऽपि । कदा यदा तदा || ८|| तो दो उसेः ॥ ९ ॥ (१)
किंनज्योङतेः तो दो इयेतावादेशौ भवतः । कत्तो, कदो । जतो, जदो । तत्तो, तदो । (स्पष्टान्येतानिपदानि ) ( ६-७ । ६-२ सूत्रत्रिहिताः प्रत्यया अपि काले प्रयोक्तव्याः यथा = कस्मिन्काले कदा, कहिं, कस्सि इत्यादिज्ञेयम् ॥ ९ ॥ तदओश्व ॥ १० ॥
तद उत्तरस्य ङसेरोकरादेशो भवति वा । तो । अदन्तत्वे त इति जाते ४-१ अलोपः ततो ङः ओतो तो तत्तो, तदो ( ६-९ ङसे तो, दो ) ॥ १० ॥
ङसासे ॥। ११ ॥
वेति वर्तते । तदो ङसा सह से इत्ययमादेशो भवति पक्षे
(१) ङले म्ह ८ । ३ । ६६ ॥ किं यत्तद्भूयः परस्यङसेः स्थाने म्हा इत्यादेशो वा भवति । कम्हा | जम्हा । पक्षे काओ, जाओ, ताओ ॥ हेमः ॥
Aho! Shrutgyanam