________________
पश्चमापरिच्छेदः ॥
वति । राआणो (पूर्ववत् नलोपेकृते ५ ४४ ज=आ शे० स्प०) पेक्खंति (पूर्ववत् दृशेः पेक्ख आदेशे झिस्थाने ७-४न्तिा-राजानः पायन्ति) राआणो पेक्ख (शसिरूपमेनस्पष्टं पूर्ववत् राज्ञः पश्य) राइणो धणं (४.६ नलोपः २२ जलोपः ५४३ इ. राज्ञः) रणो (धणं २-२ जलोपः ५.४२ पद्वि० अन्त्यलोपश्च अलोपो हस्वश्व संयोगे ४-१ सूत्रे द्रष्टव्यम् ॥ ३८ ॥
शस एत् ॥ ३९॥ राज्ञः परस्यशस ए इत्ययमादेशोभवति । राए पेक्ख (नजयोः पूर्ववल्लोपः ४.१ आलोप: राज्ञः) (पूर्ववत् पैक्खादेशः पश्य) राआणो पेक्ख (पूर्वसूत्रस्पष्टम) ॥ ३९ ॥
आमो णं ॥ ४० ॥ राज्ञ उत्तरस्यामः षष्ठीबहुवचनस्य णं इसयमादेशो भवति । राआणं (४-६ नलोपः ५-४४ ज=आ-राज्ञाम) ॥ ४० ॥
टाणा ॥ ४१ ॥ राज्ञ उत्तरस्याः टाविभक्तेः णा इत्ययमादेशः स्यात् । राइणा (४-६ नलोपे ५.४३ ज-इ शे० स्प०=राज्ञा) ॥ ४१ ।।
ङसश्च द्वित्वं वान्त्यलोपश्च* ॥ ४२ ॥ राज्ञ उत्तरस्य ङलादेशस्य टादेशस्य च वा विकल्पेन द्वित्वं भवति । अन्त्यस्य च लोपः । रणो (५-३८ सूत्रे स्पष्टं) रा
* ङस् असि टाम् णोणी डण् २ २५९ । राजन् शब्दस्य अना सहितस्य जस्य, ङस् , उसि, टावचनानां णो, णा इत्यादेशौ, तयोः परयो ईण् इत्यादेशो वा भवति । टिलोपः। रण्णा । राजन् णा कृते 'अन्त्यहल' इति नकार लोपे जस्य डण राकारस्याकारस्य टिलोपे च कृते रण्णा इति रूपं भवति । इति वाल्मीकिः०
Aho! Shrutgyanam