________________
६४
प्राकृतप्रकाशे
लोपः शे० पू० ) शम्, भत्तुणो (५ - १४ शसो=णो शे० पू० ) भत्तारे | (५-३१ आर ५- १२ एवं ५-२ शसोलोपः शे० पू० ) टा, भत्तुणा ( ५- १७ टाणा शे० पू० ) भत्तारेण । (पू० ० रलोपादिकं ५ - ३१ आर ५- १२ एव ५-४ टा-ण) ङ, भत्तुणो (५-१५ णो शे० पू०) भत्तारस्स (रलोपे तद्विले चकृते५-३१ आर ५-८ ङसः सः) सुप्, भत्तू (५-११ दीर्घः शे० रुप०) भत्तारेसु । (५-१२ एवं शे० पू० ) ॥ ३३ ॥ पितृभ्रातृजामातृणामरः ॥ ३४ ॥
पित्रादीनां सुपि परत ऋतोऽरो भवति । आरापवादः । पिअरं ( २-२ लोप: ५-३ अपोऽकारस्यलोपः ४ २२ मोविन्दुः पिअरेण (५-१२ एत्वं ५-४ ट= शे० पू०) भाजरं, भाअरेण । जामाअर, जामाअरेण (पूर्ववत्) । ३४ ॥
आ च सौ (१) ॥ ३५ ॥
पित्रादीनामाकारोभवति सौ परतः । चकारादरश्च । पिआ (स्पष्टं) पिअरो ( ५-१ ओ शे०प०) मात्र, भाअरो। जामाआ, जामाअरो ॥ ३५ ॥
राज्ञश्च ।। ३६ ॥
राजन् शब्दस्य आ इत्ययमादेशो भवतिसौ परतः । राआ (स्पष्टं ॥ ३६ ॥
आमन्त्रणे वा बिन्दुः ॥ ३७ ॥
राजन् शब्दस्य आमन्त्रणे वा बिन्दुः स्यात् । हेराअं ( ४-६ नू लोपः २ - ३ जलोपः शेषमदन्तवत्) हरा (५-२७ विन्दुर्न ॥३७॥ जश्शस्ङसां णो ॥ ३८ ॥
राज्ञ उत्तरेषां जम् शम् ङस् इत्येतेषां णो इत्ययमादेशो भ(१) आश्च सौ । का० पा०
Aho! Shrutgyanam