________________
चतुर्थः परिच्छेदः ॥
यपि तद्वर्गान्तः ॥ १७ ॥
ययिपरतोविन्दुस्तद्वर्गान्तोवाभवति । सङ्का (२-४३ शू= शे. स्प.) सङ्घो (५-१ ओ. शे. पूर्व) अङ्को । अङ्गं । ( स्प ) सञ्चरइ (७-१ ति=इ शे० रूप०) सण्ठो (२-४३ =म्) सन्तरइ (स्प०) सम्पत्ती (५-१८ दीर्घः शे. स्प.) । ययीति किम् । अंसो | ( ४ - १४ सूत्रेस्प.) वाधिकारात् पंकं, बिंदू, संका संखा (१) । (सुगमानि ॥ १७ ॥
नसान्तप्रावृदूसरदः पुंसि ॥ १८ ॥
नकारान्ताःसकारान्ताश्चमादृशरदौ च पुंमिप्रयोक्तव्याः । नान्ताः, कम्मो (४-६ अन्यनकारलोपः ३-३ रलोपः ३-५० मद्वि० ५-१ ओ) जम्मो (३-४३ सू० स्प ) वम्मो । ( ३-३ रलोपः ३-५० मूद्वि० ४-६ नलोपः ५-१ ओ) सान्ताः जसो ( २ - ३१ सू० स्प० ) तमो ४-६ स्लोपे पुस्त्वे च ५-१ ओ) मरो, पाउसो (१-३०सू०स्प०) सरदो ( २ ) ॥ १८ ॥ न शिरोनभसी ॥ १९ ॥
५१
शिरम्, नभम् सलोपः ५-३० विं) हं ॥ १९ ॥
इत्यतौ नपुंसिप्रयोक्तव्यौ । सिरं (४-६
पृष्ठाक्षिप्रश्नाः स्त्रियां वा ॥ २० ॥
एते स्त्रियां वाप्रयोक्तव्याः । पुट्ठी (१-२९ ऋ = ३-१०
(१) शङ्काः, शङ्खः, कन्सः, अङ्कः, अङ्ग, सञ्चरति, षण्ढः, सन्तरति, सम्पत्तिः, अन्स, पङ्कं विन्दुः ।
(२) कर्म्मन्, जर्मन, वर्मन्, यशस्, तमस्, सरस्, प्रावृष्, शरदः । यच्च सेयं वयं सुमणं, सम्मं, चम्ममिति दृश्यते तद्वाहुकाधिकारात् इति हेमः ।
Aho! Shrutgyanam