________________
प्राकृत प्रकाशे
५-३० वि०) तंसं ( ३-३ रकारयोर्लोपः ३-२ यलोपः शे. स्प.) हंसो ( ३-३ रेफलोपः लोपश्च ५-१ ओ) अंमू ( ३-३ रलोप । ३-४३ शू= ५-१८ उदीर्घः) मंत्र ( ३-६ शूलोपः २-४३ श्= ३-३ रलोपः ५-१८ दीर्घः) गुंठी (१ - २९ऋ = उ ३-१० = ५-१८ दीर्घः) मंथं (१-२२ =अ- (१) ३-१२ स्तू =थू ५-३० वि०) मणंसिणी (१-२ सू. स्प.) दंसणं ३-३ रलोपः २-४३ शू=म् २-४२ नू - ण् ५-३० वि०) फंसो ( ३-३६ सू० स्प.) बंण्णो ( ३-३ रलोपः ३ - ५० द्वि० ५-१ ओ) पडिमुदं ( ३-३ रलोपः २ - ८ तू = डू २-४३ शू=म् ३-३ रलोपः १२-३ त- ५-३० वि. २-४२ शू=म् ५ - १ ओ) अंसो (स्पष्टम् ) अहिर्मुको (२) (२-२७६ ३-१ तलोपः ५१ ओ ) । वक्र, व्यस्त्र, इस्त्र, अश्रु, श्मश्रु, गृष्टि, मुस्त, मनस्विनी, दर्शन, स्पर्श, वर्ण, प्रतिश्रुत, अंश, अभिमुक्त, इत्यादयः ||१५||
मांसादिषु वा ॥ १६ ॥
मांसादिशब्देषु वा बिन्दुः प्रयोक्तव्यः । मंसं, मासं । (स्पष्टं ) कहं, कह । (२-२७ थ् =हू शे. स्प.) णूणं, णूण । (स्प.) तहि, तहि (स्प०) असुं असु, (३) (स्प०) तदयमपठितोमांसादिर्गणः । यत्रक्क चिट्टत्तभङ्गभयावत्यज्यमानः क्रियमाणश्चविन्दुर्भवति स मांसादिषुद्रष्टव्यः ॥ १६ ॥
५०
(१) मुकुटादे राकृतिगणत्वात् ।
(२) शक्त मुक्त, रष्ट, रुष्ण, मृदुत्वे कोवा ८ । २ । २ मुक्को-मुक्तो sको दट्ठो लुको लुग्गो भाउ भाउत्तणं इति हे० अत्र अहिर्मुको इत्यत्र न विन्दु परे इत्यनेन द्वित्वनिषेधो शेयः ।
(३) क० पु० मांसः, कथम्, नूनम, तर्हि, असु अ० पा० ।
Aho! Shrutgyanam