________________
प्राकृतप्रकाशे
ट-ठः ३-५० वि० ३-५१ -ट् स्त्रीत्वे ई) (एवम) अच्छी, अच्छं । अच्छो (अक्षस्य तु ३-३० -छ द्वित्व चत्वे ५.१ ओ) पहा, पण्हो (३-३ लोपः ३ ३३ श्न-ह स्त्रीत्वे आत्वं, पुस्ते ५.१ ओ)। पृष्टम, अक्षि, प्रश्नः ॥ २० ॥
ओदवापयोः ॥ २१ ॥ अब, अप, इसे तयोरुपसर्गयोर्वा ओत्वं भवति । ओहासो, अ. वहासो । ओमारिअं, अवसारिश्र (२-२ तलोपः ५-३० वि०) । अवहासः, अपसारितम् ॥ २१ ।।
तलत्वयोर्दात्तणी* ॥ २२ ॥ तलाइसेतयोः प्रत्यययोर्यथासंख्यं दा, तण इत्येतावादेशी स्त । पीणदा (२-४२ =ण) मूढदा (१२-३ त्-द) पीणत्तणं । मूढत्तणं (५-३० वि) ॥ २२ ॥
कऊण :(१) ॥ २३ ॥ क्वाप्रययस्यऊणइत्ययमादेशोभवति । घेऊण (८-१६ ग्रहघेत) सोऊण (३-३ रलोपः २-४३ श्-म् उ=ओ गुणेन(२) काऊण (८-१७ कृञ्-का) दाऊण । (स्पष्टं) गृहीत्वा, श्रुत्वा, कृत्वा, दत्त्वा ॥ २३ ॥
तृण(३) इरः शीले ॥ २४ ॥ शीलेयस्तृन् प्रत्ययोविहितस्तस्यइर इत्ययमादेशोभवति । * त्वतलोः प्पणः ८।४।४३७ अपभ्रंश । इति हे० । (१) का० पु० पा० 'उण्' इति पा० ।
(२) युवर्णस्य गुणः ८ । ४ । २३७ । धातोरिवर्णोवर्णस्य कित्यपि गुणः । जेऊण, नेऊण, नेइ, नेन्ति, उड्डुइ, उडेन्ति, मोत्तण सोऊण । क्वचिन्न नीओ-उड्डीणो इ० हेमच।
(३) का० पा० तृन् ।
Aho! Shrutgyanam