________________
चतुर्थः परिच्छेदः ॥
उदुम्बरे दोर्लोपः ॥ २ ॥
उदुम्बरशब्दे दुइत्येतस्य लोपो भवति वर्गान्तः ५-३० सोर्विन्दुः || २ ||
४७
। उम्बरं (४-१७
कालाय से यस्य वा ॥ ३ ॥
कालायसशब्दे यस्य वा लोपो भवति । कालासं, कालाअसं (स्पष्टं) ।। ३ ।।
भाजने जस्य ॥ ४ ॥
भाजनशब्दे ज ( १ ) कारस्य लोपो वा भवनि । भाणं, भाजणं (२-४२ नूण् ५-३० वि० पक्षे २-२ सूत्रेणकेवलजकारलोपो भवति ।। ४ ।।
यावदादिषु वस्य ॥ ५ ॥
यावदियेवमादिषु व (२) कारस्य वा लोपो भवति । जा, जात्र ता ता (२-३१ य् = ज् ४-६ तुलोपः पक्षेस्पष्टं ) पाराओ पारावओ (२-२ तुलोपः ५-१ ओ, पक्षस्पष्टं) अणुतन्त, अणुवत्तन्त (२-४२ नू = णू लोपे ३ - ३ रलोपः ३-५० द्वि० ७-१० मान=न्त वलोपाभावे स्पष्टं) जीअं, जीविअं ( २-२ तलोपः ५-३० त्रिं० शे० स्पष्टुं०) एवं (३-५८ द्वित्वं ५-३० वि०) एवं (द्विलाभावे वलोप विकल्पः) (एम) एवं (स्पष्टं) कुअलअं कुत्रलअं (३) । (विकल्पेन स्वररहित वलोप २-२ यलोपः ५-३० वि०) यात्रत, तावत, पारावत,
(१) सस्वरस्य लोपोज्ञेयः हेमस्तु ८/९/२६७ सुत्रे सस्वरस्येतिपठत्येव ।
( २ ) सस्वरवलोपः क्वचिद्वाहुलकात्स्वररहितस्याऽपि । (३) क० पु० चक्काओ, चक्कषाओ । देउलं, देवउलं । अ० पा०
Aho! Shrutgyanam