________________
प्राकृतप्रकाशे
सिरवेअणो (२-४३ श= ४६ मूलोपे अशेष ओसिरो इति वेणा १-३४ सू० स्प० शे पू०) पीआपीअं, पिआपिअं, सीआसीअं, सिसि ( २ २ तलोपः शेषं हस्वविकल्पादि पूर्ववत्) सोमु (३-३ रलोपः ओमकारस्य २ २७ =हू ५-१ ओ ) सबोमूओ (३-३ रलोपः २ १५= ओल्या हुलकात शे० पू० ) सरोरुहं, सररुहं । ( ४-६ स्लोपः ओत्वविकल्पः शे० स्पष्टं) लोपविशेषाः, राउलं, राभउलं (जलोपे विकल्पेनाऽलोपः २ -२ कलोपः ५-३० विं) तुहद्धं, तुहअद्धं ( ६-- ३१ तत्र = तुह विकल्पेन बाहुलकादकारलोपे ३ - ३ रकारलोपः ५ - ३० विं) महद्धं, महअद्धं ( ६-५० ममह शे० पृ०) वावडणं, वाअवडणं (२-१५ पू=बू २-२ दूलांपे वाहुलकाद विकल्पेन अकारलोपे वापतनमितिजाते पुनः २ - १५ = वावतन इतिजाते ८५१ त्= २-४२ नूणू ५-३० वि०, अलोपाभावे स्पष्ट० ) कुम्भारो, कुम्भआरो (अनादिग्रहणात् २-२ कलोपोन ४-१७ वर्गान्त० २-२ कलोपे ४ - १ भकारोत्तरवर्क्सकारलोपे ५-१ ओ, अलोपाभावे स्पष्टं) पत्रशुद्धअं पणउद्धअं । (प्राय इतिवलोपो न २- ४२ नू = ण् पूर्ववदकारलोपः पण्उद्धतमिनिजाते २-२ लोपः ५-३० वि०, अलोपाभावे पूर्ववत् ) यमुनातटं नदी श्रोतस् बहुमुखं, कर्णपूर, शिरोवेदना, पीतापीतं, सीनामीनं, (शीताशीतं ) सर्वमुखः, ( सर्पमुखः ) सरोरुहं, राजकुलं, तवार्द्ध, ममार्द्ध, पादपतनं, कुम्भकारः, पवनोद्धतम् ॥ संयोगपरे सर्वत्र पूर्वपाचो लोप:, (हस्त्रश्च । यथा णत्थि, सक्ती, णिक्कन्तो, अत्तो इत्यादयः) (५) । (स्पष्टाः) कचिन्नित्यं कचिदन्यदेव बहुलग्रहणात् । तेनान्यदपि लाक्षणिककार्य भवति ॥ १ ॥
"
( ५ ) ( ) एतत्कोष्टकान्तर्गतः पाठो न सार्वत्रिकः ।
४६
Aho! Shrutgyanam