________________
४८
प्राकृतप्रकाशे
अनुवर्तमान, जीवितं, एवम, एव, कुवलय इसेवमादयः ॥ ५ ॥
अन्त्यहलः ॥ ६॥ वेतिनित्तम् । शब्दानायोन्त्योहलनस्यलोपोभवति । जसो (२-३१ यज २-४३ श-म् ४-१८ पुंस्त्वं ५-१ ओ) णहं (२-४२ न=ण ४-१९ पुंस्त्वाभावः, ५-३० वि०) सरो (जसोवत्) कम्मो ३-३ रलोपः ३-५० मद्वि० शे० पू०) जाव । ताव । (४-५ मू० द्रष्टव्यं) यशः, नमः, सरः, कर्म, यावत्, तावत् ॥ ६॥
स्त्रियामात् ॥ ७ ॥ स्त्रियां वर्तमानस्यान्त्यहलआकरोभवति । सरिआ (स्पष्टं) पडिया (१-२ सू० स्पष्टं) वाआ (स्पष्टं) सरित्,प्रांतपद् वाक् ॥७॥
रोरा ॥ ८ ॥ स्त्रियामन्यस्यहलोरेफस्यराइत्ययमादेशो भवति । धुरा, गिरा । (स्पष्टं) ॥ ८ ॥
न विद्युति ॥९॥ विदयुच्छब्दे आकारो न भवति विज्जू (३-२७ - ४-६ वलोपः ३-५० जद्वि० ५-१८ दीर्घः) विद्युत् ॥ ९ ॥
शरदो दः ॥१०॥ शरच्छब्दस्यान्त्यहलो दो भवति । सरदो(१) (२-४३ ४-१८ पु० श-५-१ ओ) ।। १० ॥
दिक्प्रावृषोः सः ॥ ११ ॥ दिक्छब्दस्यान्त्यहलः प्रादृट्शब्दस्यापि सकारो भवति ।
(१) "शरदादेरत्" ८।१।१८ सरओ । शरद् । भिषओ । भिषक् ।
"क्षुधोहा" ८।१ । १७ छुहा । क्षुत् । हे.
Aho! Shrutgyanam