________________
तृतीयः परिच्छेदः ॥
पुसो (३-२ यलोपः २-४३ = ५-१ ओ) पुमो (द्वित्वाभावे पूर्ववदशेषं) सेवा, एकः, नखः, दैवम्, अशिवम, त्रलोक्यम्, निहितम्, तूष्णीकः, कणिकारः, दीर्घप, रात्रिः, दुःखितः, अश्त्रः, ईश्वरः, विश्वासः, निश्वासः, रश्मिः, मित्रम् पुष्यः । उभयत्र विभाषेयम् । सेवादीनामप्राप्ते (१) दीर्घादीनां च प्राप्ते ॥ ५८ ॥ विप्रकर्षः ।। ५९ ।।
४३
अधिकारो ऽयम् | आपरिच्छेद समाप्तेर्युक्तस्य विप्रकर्षो भवति ॥ ५९ ॥ क्लिष्ठश्लिष्टरत्नक्रियाशाङ्गेषु तत्स्वरवत्पूर्वस्य ॥ ६० ॥ क्लिष्टादिषु युक्तस्य विप्रकर्षो भवति विप्रकृष्टस्यचयः पूर्वो वर्णों निरर्थस्तस्य तत्स्वरता भवति तेनैव पूर्वेण स्वरेण पूत्र वर्णः सार्थोभनाते इसर्थः । किलिट्ठ (ष्टकारविप्रकर्षे लकारेण सह पूर्वस्वरतया चकिलिजाते ३.१० ष्ट=ठः ३.५० ठद्वि० ३ ५१ पूर्व= ५-३०) सिलिटं (२.४३ शू शे० पृ० ) अणं (विमकर्षाद (स्त) जाते ३-१ तलोपः २-४२ न्=ण् ५-३० वि०) किरिआ (२-२ यलोपः शेषं विश्कर्षादिकं पू० ) सारङ्गो ( २-४३ शू=म् ४ १७० २-१ ओ) ॥ ६० ॥ कृष्णे वा ॥ ६१ ॥
कृष्णशब्दे युक्तस्य वा विकर्षो भवति पूर्वस्य च तत्स्त्ररता । व्यवस्थितविभाषेयम् । तेनवर्णेनिसंविप्रकर्षः, विष्णौतुन भवत्येव । कसणो (१ - २७ ऋ = अ ष्णस्यविप्रकर्षे (षण) जाते २-४३ = २-४२ नूणू ५-१ ओ ) कहो (३-३३ सू० स्पष्टम् ) ।। ६१ ॥
( १ ) अनादेशत्वादशेषाश्चेति शेषः ।
Aho! Shrutgyanam