________________
प्राकृतप्रकाशे
इःश्रीह्रीक्रीतक्लान्तक्लेशम्लान स्वस्पर्श हर्षार्ह गर्हेषु ॥ ६२ ॥
एषु युक्तस्य विप्रकर्षो भवति पूर्वस्य इकारः तत्स्वरता च भवति । सिरी (२-४३ = विप्रकर्षत्वे पूर्वस्य इत्वे तत्स्वरतायां च सिरी इति जानं ) ( एवं )हिरी | किरीतो ( १ ) | किलन्तो (विप्रकर्षे पूर्वस्ये ४- १७ वर्गान्तो विन्दु ५-१ ओ) किलेसो ( स्पष्टम् ) मिलाणं (पूर्ववत् इत्वं तत्स्वरता च २-४२ नू=ण ५-३० विं०) सित्रिणो (१- ३ सू० स्पष्टम) फरिसी ( ३-३५ स्प्=फ इत्रं तत्स्वरताच २-४३ श्= ५-१ ओ एवमुत्तरत्रापि ) हरि - सो । अरिहो । गरिहो ( स्पष्टाः) । श्रीः, ही:, क्रीतः, क्लान्तः, क्लेशः, म्लानम्, स्वप्नः, श्१र्शः, हर्षः, अर्हः, गर्हः ।। ६२ ।। अः क्षमाश्लाघयोः ॥ ६३ ॥
४४
क्ष्मा] श्लाघा इत्येतयोर्युक्तस्य विप्रकर्षोभवति, पूर्वस्य अकारस्तत्स्त्ररता च भवति । खमा (३ - ३९ क्षू = व् शे० स्पष्टम् ।) सलाहा (२-४३ श्=स् - विप्रकर्षः पूर्वस्याऽयं तव स्वरता च २-२७ घू=हू ) ॥ ६३ ॥
स्नेहे वा ॥ ६४ ॥
स्नेहशब्दे युक्तस्य विकर्षो वा भवति पूर्वस्य च अकारस्तत्स्वरताभवति । सणेहो ( पूर्ववत् विपकर्षादिकं २-४२नू= णू ५ - १ ओ) हो (३ - १ सूत्रे स्पष्ट ) ॥ ६४ ॥
उः पद्मतन्वी समेषु ॥ ६५ ॥ पद्मशब्दे तन्त्र इसेवंममेषुच युक्तस्यविप्रकर्षोभवनिपूर्वस्य च उकारस्तत्स्त्ररता च भवति । पउमं(२) (३-२ पलोपः शेषं
( १ ) प्रायोग्रहणान्न तलोपः ।
( २ ) ओल्प ८ । १ । ६१ । तेन पोम्मं । हे०
1
Aho! Shrutgyanam