________________
४२
प्राकृतप्रकाशे
--
भावे २-२ कूलोपः ५-३० वि०) क्खो (२--४२ नूणू द्विलपक्षे ३ - ५१ खू कू ५ - १ ओ) हो ( द्विलाभावे २-२७ खू=हू ५- १ ओ) देव्त्रं, दडनं (१ - ३७ सू० १०) असिव्त्रं, असि । तेलोक्कं (१-३५ सूत्रेस्प०) तेलअं (द्वित्वाभावे ३-१ कलो. प: शे० पू० ) णिहितो (२-४२ नू = णू द्वित्वे ५-१ ओ) णिहिओ (द्वित्वाभावे २-२ तलोपः शे० पू०) तुहको (३ - ३३ हस्वःसंयोगे, कस्यद्विले ५-१ ओ) तुहिओ (द्वित्वाभावे २- २ कलोपः शे० पू०) कण्णिआरो, कणिआरो ( ३-३ रलो. प २- २ कलोपः द्वित्वभावाभावाचपूर्ववत् ५-१ ओ) दिग्ध (३.३ रलोपः ३-५१ घ्=ग् ह्रस्वः संयोगेइतिदी = दि ५-३० वि०) दीहं (द्वित्वाभावेरलोपे च असंयोगरपरत्वातहस्वाभावः २–२७ धूहू शेषंस्पष्टं) रत्ती (३-३ रलोपः ४- १ ० ५ - १८ दीर्घः) राई (३ - १ तलोपः ३ - ३ रलोप० ) दुक्खिओ (खद्रित्वे ३-५१ खू=क् २-२ तलोपः ५- १ ओ ) दुहिओ (द्वित्वाभावे २-२७ खू=हू शे० पू० ) अस्सो असो (१२ सू० द्रष्टव्यं ) इस्सरो ( ३-३ वलोपः २.४३ शू = द्विले ह्रस्वः संयोगे ई = इ ५-१ ओ ) ईसरो (द्वित्वाभावे हस्वाभावः शे० पू० ) विस्सासो, वीसासो । णिस्सासो, णीसासो ( २-४२ न=णू शे० पू० ) रस्सी (३-२मलोपः २-४३ शू=म् द्वित्व ५- १८ दीर्घः) रसी (द्वित्वाभावः शे० पू०) मित्तो ( ३-३ रलोपः ५.१ ओ) मिओ (१) (द्वित्वाभावे ३-१ तलोपः शे०पू० )
( १ ) तर इन्दनिच्चिन्दोविहरतु अन्देउरभिम सोदाव | इन्दस्य तावमित्तंहवेसि महि - सामिआतुमयं इति कुमारपालचरिते ७ सर्ग ९३ । त्वयाइन्द्रो निश्चिन्तोविहरतु अन्तः पुरे स तावत् । इन्द्रस्य तावन्मित्रं भवसि महोस्वामिन् त्वम् । एतदनुसारेण सुहद्वाचकमित्रशब्दो नपुंसकः सूर्थ्य वाचकस्तु पुंलिङ्गो भवितुमर्हति ।
Aho! Shrutgyanam