________________
तृतीयःपरिच्छेदः ॥ (३-१८ मू० स्पष्टं) जीहा (१-१७ सू० द्रष्टव्यं) वाहो (३-३८ सू० स्पष्टं) । धैर्यम, तूर्यम्, जिह्वा, वाष्पः ॥ ५४ ।।
आङोज्ञस्य ॥ ५५ ॥ आङ उत्तरस्य ज्ञ इत्येतस्यादेशस्य द्वित्वं न भवति । आणा (३-४४ =ण ) आणत्ती । (पूर्ववत्=ण ३-१ प्लोपः३-५० दि० ५-१८ दीर्घः) आज्ञा, आज्ञप्तिः । आङइतिकिम् । सण्णा । (३-४४ जूण् ३-५० ण् द्वि०) संज्ञा ।। ५५ ।।
न बिन्दुपरे ॥५६॥ अनुस्वारेपरे द्वित्वं न भवति । संकतो (३-३ रेफलोपः ४१७ वर्गान्त०४.१हस्वः ५-१ओ) संझा (३-२८ ध्य-झ् ४-१७ वर्गान्त०)। सक्रान्तः, संध्या ॥ ५६ ॥
___ समास वा ॥ ५७ ।। समासे शेषादेशयोर्वा द्वित्वंभवति । णइग्गामो, ईगामो (२-४२ =ण २-२ दुलोपः ३-३ लोपः ४.१ ह्रस्वः, द्वित्वा भावेतुयथावदीकारः ५-१ ओ) कु घुमप्पअरो (३-३ रोपे २-२ क्लोपः ५-१ ओ) कुसुमपअरो (द्रित्वाभावः शे पू०) देवत्थुई, देवथुई (३-१२ स्त्-थ् ३-५१ थ्-त् २-२ तलोपः ५-१८ दीर्घः) आणालक्खंभो, अणालखंभो (४-२९ परिवृत्तौ आनाले जाते २-४२ न=ण ३-१४ स्तु:ख ३-५१ ख- ४--१७ वर्गान्त० ५--१. ओ) । नदीग्रामः, कुसुमप्रकरः, देवस्तुतिः, आलानस्तम्भः ॥ ५७॥
सेवादिषु च ॥ ५८॥ सेवा इसेवमादिषु चानादौ वा द्वित्वं भवति । सेवा, सेवा (२-२ प्रायोग्रहणावलोपोनशेषस्पष्टं) एक्कं, एरं (द्वित्वा
Aho! Shrutgyanam