________________
प्राकृतप्रकाशे
३-५० वि० २-१४ दर २-४४ शू-हू ५-१ ओ) प्रद्यु. म्नः, यज्ञः, विज्ञानम्, पञ्चाशत, पञ्चदश ॥ ४४ ॥
तालवृन्ते ण्टः ॥ ४५ ॥ तालवन्तेयुक्तस्यण्टइत्ययमादेशोभवति । तालवेण्ट अं(१-१० सू० स्पष्टं) ॥ ४५ ॥
भिन्दिपालेण्डः ॥ ४६ ॥ भिन्दिपालशब्दे युक्तस्य ण्ड इत्ययमादेशो भवति । भिण्डि. वालो (२-१५ १- ५-१ ओ) ॥ ४६॥
विह्वले भही वा(१) ॥ ४७ ।। विह्वलशब्दे युक्तस्य भकारहकारौ भवतो वा । बिब्भलो(२) (३-५० वि० ३-५१ भू-५-१ ओ) विहलो (३-५४ द्वित्वं न) विह्वलः ॥ ४७ ॥
आत्मनिपः ।। ४८ ॥ आत्मशब्दे युक्तस्य पकारो भवति । अप्पा (३-५० वि० ५-४६ अन्=आ) ॥ ४८ ॥
_ क्मस्य ॥४९॥ क्म इत्येतस्य पकारो भवति । रुप्पं (३-५० द्वि०५-३० वि) रुप्पिणी (पूर्व०)। रुक्म,रुक्मिणी । योगविभागो निसार्थः॥४९॥
शेषादेशयोदित्वमनादौ ॥ ५० ॥ युक्तस्य योशेषादेशभृतौतयोरनादौवर्तमानयोदित्वं भवति ।
(१) वा विह्वले वौ वश्च । ८ । २ । ५८ विह्वलेह्रस्य भो वाभवति, तत्सन्नियोगे च विशब्दे वस्य वा भो भवति । भिन्भलो । हे।
(२) क्वचिदू वेष्भलो तत्र पिण्डसमत्वादेत्वं बोध्यम् ।
Aho! Shrutgyanam