________________
तृतीयः परिच्छेदः ॥
३७
५१ छ-च ४-१२ वि) अच्छेरं । (१-५-सू०स्पष्टं) त्सस्य, घच्छो (५-१ ओ) बच्छरो। (३-५० वि० ३-५१ छ्-च ५-१ ओ) प्सस्य, लिच्छा, जुगुच्छा । (स्पष्टं) पश्चिमम, आश्चर्यम्, वत्सः, वत्सरः, लिप्सा जुगुप्ता ॥ ४० ॥
वृश्चिके छः ॥ ४१ ॥ वृश्चिकशब्देश्चकारस्य छ इसयमादेशो भवति । विच्छओ (शे० १-१५ सू० स्प०) ॥ ४१ ॥
नोत्सुकोत्सवयोः ॥ ४२ ॥ उत्सुक, उत्सव, इसेतयोः छकारो न भवति । श्चत्मप्स छ इति प्राप्ते प्रतिषिध्यते । उस्मुओ (२-२ क्लोपः ५-१ ओ) उस्सवो (३-१ तूलोपः ३-५० वि०) (२-२ मायोग्रहणात् लोपो न शे० पू०) ॥४२॥
न्मो मः॥ ४३ ॥ न्म इत्येतस्य म इत्ययमादेशो भवति । अधोलोपे प्राप्ते । जम्मो (३--५० मदि० ५-१ ओ) वम्महो (२-३९ सू०प०) जन्म, मन्मथः ॥ ४३ ॥
नज्ञपश्चाशत्पञ्चदशेषु णः ॥ ४४ ॥ म्न ज्ञ इसेनयोः पञ्चाशवपञ्चदशशब्दयोश्च युक्तस्य णका. रो भवति । म्नस्य, पज्जुण्णो। (३-३ लोपः ३-२७द्य्-ज् ३-५० जणयोर्द्वि० ५-१ ओ) ज्ञस्य(१), जण्णो (२-३१ = जू शे० पू०) विण्णाणं (३-५० द्वि० २-४२ न्-५-३० घि) पण्णासा (२-४३श-स् ४-9 -आ शे० पू०) पण्णरहो ।
(१) शोमः । ८।२। ८३ ॥ ज्ञः सम्बन्धिनोत्रस्य लुग् भवति । संजा, सण्णा । कचिन्न भवति विण्णाणं । हे०
Aho! Shrutgyanam