________________
प्राकृतप्रकाशे
पस्य फः ॥ ३५॥ व इत्येतस्य फ इत्ययमादेशो भवति । पुप्फ (३-५० द्वि० ३-५१ फ्=प् ५-३० वि) सप्फ (२-४३ श्-स् शे० पू०) णिप्फाओ (२-४२ न=ण २-२ प्लोपः द्वित्वं पत्वं च पू० ५-१ ओ) पुष्पम, शष्पम, निष्पापः ॥ ३५ ॥
स्पस्य सर्वत्र स्थितस्य ॥ ३६॥ स्प इत्येतस्य सवत्र स्थितस्य फ इत्ययमादेशो भवति । फंसो (४-१५ विन्दुः ३-३ोपः २-४३ श-सू५-१ ओ) फंदणं । २-४२ नूण ५-३० वि शे० पू०) स्पर्शः, स्पन्दनम् ॥३६॥
सि च ॥ ३७॥ स्पस्य कचित् सि इत्ययमादेशो भवति । पाडिसिद्धी(१-२ सू० स्पष्टं) । प्रतिस्पर्धी ॥ ३७ ॥
बाष्पे अश्रुणि हः ॥ ३८ ॥ वाष्पशब्दे ष्प इत्येतस्य इकारो भवति अश्रुणि वाच्ये । बाहो । (५-१ ओ ३-५४ इष्ट्रि ) अश्रुणि किम् । बप्फो (४-१ वा-व ३-३५ प्- ३-५० दि० ३-५१ फ-प ५-१ ओ) उमा(१)। (५-४७ आत्मवत्) बाल उष्मा३८॥
कार्षापणे ॥ ३९ ॥ . कार्षापणशब्दे युक्तस्य हकारो भवति । काहावणो-१५ 4- २-४२०-५-१ओ) ॥ ३९ ॥
श्चत्सप्सां छः ॥ ४०॥ एतेषां छकारो भवति । श्वस्य, पच्छिमं (३-५० छाई
Ressical
(१) कचिदयं पाठो न दृश्यते ।
Aho! Shrutgyanam