________________
तृतीयपरिच्छेदः ॥
क्ष-ख) वच्छो रुक्खो (१-३२ मू० स्पष्ट) छणं खणं (पक्षे ३-२९ श्रव ५-३० वि०) वृक्ष शन्दे ऋकारस्याकारे कृते क्षणशब्देचोत्सवाभिधायिनि छत्वमिष्यते(२) ॥ ३१ ॥
6प्रमपक्ष्मविस्मयेषुम्हः ॥ ३२ ॥ ष्म इत्येतस्य पक्ष्मविस्मयशब्दयोश्च युक्तस्य म्हकारो भवति मस्य, गिम्हो (३-३ रेफलोपः इस्वः संयोगे-ई-इ ५-१ओ) उह्मा(५-४७ आत्मवत् कार्य शे०पू०)पम्हो (५-१ओ शे०पू०) विम्हओ ॥ (२-२ यलोपः शे० पू०) ग्रीष्म, उष्मन् , पक्ष्मन, विस्मयः ॥ ३३ ॥
हस्नष्णक्षणश्नां पहः ॥ ३३ ॥ हादीनां ण्ड इत्ययमादशो भवति । हत्य, वण्ही, जण्डू ५-१८ दीर्घः) । स्नस्य, पहाणं (५-३० विं, पण्हुदं (३-३ लोपः १२-३(२) सन्द ५-३० वि) ष्णस्य, विण्हू (५-१८ दी०)कण्हो(३-६४ विभकर्षात अ५-१ओ)। क्ष्णस्य, सह(२-४३श-म विपक्षी बाहुलकेन लस्यात्वे५-३० वि०)ति ण्हं(हस्वः संयोगात शे० पू०)श्नस्य, पण्हो (३-३-लोपः ५-१ ओ) (२-४३ शम् शे० पू०) वह्निः, जड्नुः, स्नानम्, पणः, कृष्णः, श्लक्ष्णं, तीक्ष्णम,प्रश्नः, शिश्नः ॥३३॥
चिन्हे न्धः ॥ ३४ ॥ चिन्हशब्दे युक्तस्य न्ध इत्ययमादेशो भवति । चिन्ध(१-१२ सू. १०)॥ ३४ ॥
)क० पु० छणो क्षण उत्सव इत्यर्थः । अ० पा० १२) व्यत्ययात्प्राकृतेऽपि एवं खदो इत्यत्रापि बोध्यम् ।
Aho! Shrutgyanam