________________
३४
प्राकृतप्रकाशे जक्खो (२-३१ मू० स्प०)(१) ॥ २९ ॥
अक्ष्यादिषुच्छः ॥ ३० ॥ अक्षि, इत्येवमादिषु क्षकारस्यच्छकारो भवति । अच्छी (३-५० वि०(२) ३-५१-चू ५-१८ दीघः) लच्छी (३-२ मलोपः शे० पू०) छुण्णो (५-१ ओ) छीरं (स्पष्टं) छुद्धो (३-३ ब्लोपः ३-५० द्रि० ३-५१ - ५-१ ओ) उच्छित्तो (३-१ तपयोर्लोपः ३-५० छाद्र० ३-५१ चत्वं ३-५० वद्वि० ५-१ ओस्त्र) सरिच्छं (१-२ सू० स्प०) उच्छू (१--१५ सू० स्पष्ट) उच्छा (५-४७ आत्मवत् कार्य शे० पू०) रिच्छो (१-३ऋरि ३-५० द्रि० ३-५१ छ्च् ५-१ ओ) मच्छिआ (२-२ क्लोपः शे० पू०) छुआं (२-२ ठूलोपः ५-३० वि०) छुरं (५-३० वि०) छत्तं (३-३
लोपः ३-५० वि० ५-३० वि०) वच्छो (३-५० छवि० ३-५१ छ् =च् ४-१८ पुं० ४-६ लोपः ५-१ ओ) दच्छो (पूर्ववत) कुच्छी (५-१८ दीर्घ शे० पू०)। अक्षि, लक्ष्मी, क्षुण्ण, क्षीर, क्षुब्ध, उत्क्षिप्त, सदृक्ष, इक्षु, उक्षन्, क्षार, ऋक्ष, मक्षिका, क्षुत,क्षुर(३), क्षेत्र, वक्षस् (४),दक्ष,कुक्षि, इत्येवमादयः(५)॥३०॥
क्षमावृक्षक्षणषु वा ॥ ३१ ॥ एतेषु क्षकारस्य छकारों भवति वा छमा खमा(६) (३-२९ (१) शुष्क, पुष्कर, स्कन्द, स्कन्ध, क्षत, यक्षाः।मुक्खमिति पाठे मुष्केति।
(२)चकाररहितच्छकार आदेशे बोध्यः। तैथव च छुण्णादिषु दृश्यते (३) भुरे विकल्पः, छुरो, खुरो इति पठन्ति केचित् । (४) वृक्ष इति केचित् । (५) आर्षे इक्खू , खीर, सारिक्ख मित्याद्यपि दृश्यते । हे०॥ (६) क्षमा पृथिवी, खमा क्षान्तिः । हे.
Aho! Shrutgyanam