________________
द्वितीय परिच्छेदः ॥ गर्दभसंमद(१)वितर्दिविच्छर्दिषु दस्य ॥ २६ ॥ एतेषु दस्य डो भवति । गड्डहो (३-५० वि० २-२७ भ-हू ५-१ ओ) (संमड्डो पूर्व०) विअड्डी (२.-२ तूलोपः ३-३ लोपः द्धि० पू० ५-१८ दीर्घः) विछड्डी (पूर्ववत् ) ॥ २६ ॥
त्ययद्यां चछजाः ॥ २७ ॥ त्यथ्य घ इत्येतेषां च छ जइसेते यथासंख्यं भवन्ति । त्यस्य, णिञ्च(२) (२-४२ =ण ३-५० वि० ५-३० वि०)पञ्च. च्छं । (३-३ रोपः ३-३० क्षु-छु ५-३० वि०) थ्यस्य रच्छा,मिच्छा पच्छे (३-५० छद्रि० ३-५१ =)यस्य,विज्जा (३-५० वि०) वेजो। (१-३४ ऐ-ए पू० वि० ५-१ ओ) नित्यम,प्रसक्षम,रथ्या,मिथ्या,पथ्यम,विद्या,वैद्यः ॥ २७ ॥
ध्ययोः ॥ २८ ॥ ध्य ह्य इत्येतयोझकारो भवति । ध्यस्य, मज्झं (३-५० द्वि० ३-५१ - ५-३० वि) अज्झाओ। (५-१ ओ शे० पू०) ह्यस्य, वज्झओ (४-१ आ-अ २-२ क्लोपः शे० पू०) गुज्झओ (पूर्ववत्) । मध्यः,अध्यायः, वाह्यकः, गुह्यकः ॥ २८ ॥
कस्कक्षा खः ॥ २९ ॥ कस्कक्षां खकारो भवति । कस्य, सुक्खं (३-५० वि० ३-५१ ख- ५-३० वि०) पोक्खरो (१-२० सू० स्प०) । . स्कस्य, खदो, खन्धो (४-१७ वर्गान्त० ५-१ ओ) क्षस्य, खदो
(१) क्वचिद् विमर्दइत्यधिकः पाठस्तत्र विमड्डेतिवोध्यम् ।
(२) क्वचित्सचं, पञ्चखं, पश्चञ्चं । सत्यं, प्रत्यक्षं, पाश्चात्यमित्य. धिकम् ।
Aho! Shrutgyanam