SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः ॥ ३९ शेषस्य तावत, भुतं ( ३१ कूलोपः ३-५० द्वि० ५-३० वि०) मग्गो । ( ३-३ लोपः ३-५० द्वि०५ - १ ओ) आदेशस्य, लट्ठी (२-३२ सू० स्प०) दिट्ठी (१-१८ सू० स्प०) हत्यो । ( ३- १२० स्प० ) अनादाविति किम् । खलिअं (३-१ स्लोपः २-२ तुलोपः ५-३० नं०) खंभो (३-१४ सू० प० ) थत्रओ (३ - १२ सू० स्प०) भुक्तम, मार्गः, यष्टिः, हस्तः, स्खलितम्, स्तम्भः स्तवः ॥ ५० ॥ , वर्गेषु युजः पूर्वः ॥ ५१ ॥ युक्तस्य यो शेषादेशावनादि भूतौ तयोर्द्वित्वेपिविहिते अध ऊर्ध्वे (१) च यौ वर्गेपुनर्णोद्वितीयश्चतुर्थोवा (२) विहितस्तस्य पूर्वः प्रथमस्तृतीयो वा भवति । वर्गेषु युग्मस्य द्वितीयस्य प्रथमः, चतुर्थस्य तृतीयो द्विलेन विधीयते, अयुग्मयोः प्रथमतृतीयपञ्चपरूपयोः शेष|देशयोस्तु तावेव भवतः । शेषस्य, वक्खाणं (३-२ उभयत्र यूलोपः ४-१ इलः ३-५० द्रिले पूर्व० खूक २-४२ न्=ण् ५-३० वि०) अग्घो (३-३ लोप: ५-१ ओ) मुच्छा (४-१ :) णिज्झरो लुद्धो भिरो (पू० दूलोपादि) । आदेशस्य, दिट्ठी (१-२८ सूत्रतोऽनुसन्धेयम) लट्ठी (२- ३२ सूत्रे स्पष्टम् । ) वच्छो (३-३० सू० १० शेषमवदातम् ) विष्फरिस (३-३५ स्पू=फू ३-६२ विप्रकर्षः पूर्वस्वरतयारिकारश्च २-४३ श्=स् ५ - १ ओ.) णित्थारो (२-४२ नूणू ३-१२ स्तू=थ् शे० रूप०) जक्लो (१ - ३१ सूत्रोदाहरणे स्प०) लच्छी (३३० सूत्रे स्पष्टम) अट्ठी (३ - ११ सूत्रे स्प०) पुप्फं ( ३-३५ (१) क० पु० ऊण० । अ० पा० (२) क० पु० " अवशिष्टो विहितो यः" अ० पा० Aho ! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy