________________
तृतीयः परिच्छेदः ॥ २९ रकार लोपः ३-५० वजयोदि० ओत्वं पू०) इंगिअन्जो (४-१७ वर्गान्तोवा २-२ तलोपः अलोपे जद्वि० पू०) जानाते र्यान्येवं रूपाणि तत्र ब्लोपः(?) ॥ ५ ॥
श्मश्रुश्मशानयोरादेः ॥ ६॥ इमश्रुश्मशानयोरावर्णस्य लोपो भवति । मस्सु (२-४३ श-म् ३-३ रोपः ३-५० मद्रि०) मसाणं (२-४३ श-स् २-४२ न=ण ५-३० वि०)॥ ६ ॥
मध्याहे हस्य ॥ ७ ॥ मध्याह्नशब्दे हकारस्य लोपो भवति । मज्झण्णो(३-२८ ध्य= ३-५० अद्वि० ३-५१ झ- ४-१आ-अ २-४२ नूण ३-५० द्वि० ५-१ ओ) ॥ ७ ॥
हरह्मेषु नलमां स्थितिरूव॑म् ॥ ८॥ दहह्म इत्येतेषु अधः स्थितानां नकारलकारमकाराणां स्थि. तिरूव॑मुपरिष्टाद्भवति । ह्रस्य, पुब्बोहो । (४-१ पू-पु३-३
ोपः ३-५० वद्वि० २-४२ =ण ५-१ ओ) अवरोहो । (२-१५ - ४-१ रा-र शे० पू०) हस्य, अल्हादो । (४-१ आअ५-१ ओ) हमस्य, वम्हणो (३-३ लोपः ४-१ आ-अ५-१ ओत्वम्) ॥ ८॥
युक्तस्य ॥ ९॥ अधिकारो ऽयमापरिच्छेदसमाप्तः, यदित ऊर्ध्वमनुक्रमिष्यामो युक्तस्येत्येवं वेदितव्यम् । वक्ष्यति अस्थनि, अट्ठी (३-११ स्थू= ३-५० वि० ३-५१= ट् ५-१८ दीर्घः) अस्थिायुक्तग्रहणं हलो ऽन्त्यस्य मा भूत् ॥ ९॥ (१) क्र. पु० मणोजो 'अ० पा। सर्वज्ञङ्गितमनोशाः ।
Aho! Shrutgyanam