________________
प्राकृतप्रकाशे
ष्टस्य ठः ॥ १० ॥ ष्ट इत्येतस्य युक्तस्य ठकारो भवति । लट्ठी (२-३२ य-ल शे० पू०)दिट्ठी (१-२८ सू०प० शे०पू०)यष्टिः, दृष्टिः॥१०॥
__ अस्थनि ॥ ११ ॥ __ अस्थियाब्दे युक्तस्य ठकारो भवति । अट्ठी (३-९ सू० स्प०॥ ११ ॥
स्तस्य थः ॥ १२॥ स्तशब्दस्य थकारो भवति । उपरिलोपापवादः । हत्थो (३-५० वि० ३.५१ थत् ५-१ ओ) समत्थो, ३-३ लोपः शे० पू०) थुई (२-२ वलोपः ५-१८ दीर्घः) थवओ (२-२मायो ग्रहणाद वलोपो न, क्लोपस्तु भवति ५-१ ओ) कोत्युहो । (१-४१ मू०स्पष्टं) हस्तः समस्तः स्तुतिः स्तवकः कौस्तुभः॥१२॥
स्तम्बे ॥ १३ ॥ स्तम्बशब्दे स्तकारस्य थकारो न भवति । तंबो (३-१म् लोपः ४-१७ वर्गान्त० ५-१ ओ) ॥ १३ ॥
स्तम्भे खः ॥ १४ ॥ स्तम्भशब्दे स्तकारस्य खकारो भवति । खंभो (४-१७ वर्गान्त० ओत्वं पू०)॥ १४ ॥
स्थाणावहरे ॥१५॥ स्थाणुशब्दे युक्तस्य खकारो भवति, अहरे हरेऽभिधेये न भवति । खाणू । (५-१८ दीर्घः) अहर इति किम् । थाणू (३-१ मलोपः शे० पू०) हरो (५-१ ओ) स्थाणु हरः ॥१५॥
स्फोटके ॥ १६ ॥ स्फोटकशब्दे युक्तस्य खकारो भतति ॥ खोडओ (२-२० टू-डू २-२ क्लोपः ५-१ ओ) ॥ १६ ॥
Aho! Shrutgyanam