________________
२८
प्राकृतप्रकाशे
३-५० सू० ५-३० त्रिं०) रम्सी (२-४३म् मलोपे ३-५० सूद्वि० ५ - १८ दीर्घः) जुगं । (२-३१ यू =ज् मूलोपे ३-५० द्वि०वि०पू० ) वग्गी, (४-१ आ= शे०पू० ५ - १८ दीर्घः) नस्य, नग्गो । (२-४२ नू = णू नलोपे ३-५० द्वि० ५ - १ओ) यस्य, सोम्मो (१-४१ औ = ओ यूलोपे (३-५० मद्रि० ओवं पृ० ) जोग्गो ( २ - ३१ यू = ज् शे० पूर्ववत् शुष्म, रश्मिः, युग्मम, वाग्मी, नग्नः, सौम्यः, योग्यः ॥ २ ॥ सर्वत्र लवराम् ॥ ३ ॥
लकारवकाररेफाणां युक्तस्योपर्यधः स्थितानां लोपो भवति । लस्य, उक्का (३-५० कूद्वि०) वक्कलं, विक्को (माय इति बलोपो न ५- १ ओ) वस्य लुद्धओ (३-५० धू= द्वि० ३-५१=द २- २ कूलोपः ५-१ ओ ) (१) पिक्कं । (१ - ३ सू० स्यष्ट) रस्य, अक्को (३-५० कूद्वि०५ - १ ओ) सक्को (२-४३ शू=म्, शे० पूर्व०) उल्का, वल्कलम, विक्लवः, पक्कम, अर्कः, शक्रः ॥३॥ द्रे रो वा ॥ ४ ॥ (२)
द्रशब्दे रेफस्य वा लोपो भवति । दोहो ५ - १ ओ) द्रोहो । चन्दो (३ - २६ द्वि० न शे० पू० ) चन्द्रों । रुद्दो ( ३-५० द्वि० ५-१ ओ) रुद्रो | द्रोहचन्द्ररुद्राः || ४ ||
सर्वज्ञतुल्येषुः ॥ ५ ॥
सर्वज्ञतुल्येषु अकारस्य लोपो भवति । सब्वज्जो । (३-३
( १ ) लोड़ओ इति कचित् तत्र तुण्डरूपसमत्वादोत्वम् । ( २ ) बाधो रोलुक् ८ । ४ । ३९८ अपभ्रंशे संयोगादधोवर्तमानो फो लुग्वा भवति । उदाहृतं लोपाभावे - जइ भग्गा पारक्कडा तो सहि मज्झु प्रियेण इति हे०
Aho! Shrutgyanam