________________
तृतीयः परिच्छेदः।
उपरिलोपः कगडतदपषसाम् ॥ १॥ कादीनामष्टानां युक्तस्योपरि स्थितानां लोपो भवति । कस्य तावत् भत्तं, (३-५० वि० ५-३० वि०) सित्थओ (३-५० थदि. ३-५१५= २-२ क्लोपः५-१ ओ)गस्य, मुद्धो (३-५०वि० ३-५१ धू-द् ५-१ओ) सिणिद्धो (२-४२ न=ण् ३-५९ अधिकारसूत्रात् विप्रकर्षः पूर्वस्वरता च ३-५० वि० ३-५१ धू- ओ० पूर्व०) डस्य, खग्गो ३-५० गद्वि० ओ-पू०) तस्य, उप्पलं (३-५० वि० ५-३० वि०) उप्पाओ (३-५० पृद्वि २.२ लोपः ५-१ ओ) दस्य, मुग्गा (३-५० वि० ५-११ दी० ५-२ जसोलोपः) मुग्गरो। (५-१ ओ शे० पू०) पस्य, मुत्तो(१)। ३-५० तद्वि०ओ०पू०) षस्य,गोट्ठी (३-५० द्रि० ३-५१ =) णिठुरो । (२-४२ न=ण ३-५० वि० ३-५१ - ५-१ ओ) सस्य, खलिअं (२-२ तलोपः ५-३० वि०) हो । (२-४२ नूण ५-१
ओ) भक्तम् सिक्थकम् मुग्धः स्निग्धः खड्गः उत्पलम् उत्पात: मुद्गाः मुद्गरः सुप्तः गोष्ठी निष्ठुरः स्खलितम् स्नेहः ॥ १ ॥
अधो मनयाम् ॥ २॥ मकारनकारयकाराणां युक्तस्याधः स्थितांना लोपो भवति । मस्य, सोस्स(२-४३ शू-म१-२०=ओ मूलोपे २-४३ ष-म्
(१) का० पु० पजत्तो, पर्याप्तः अ० पा० ।
-
Aho! Shrutgyanam