________________
प्राकृत प्रकाशे
पू०३.५६द्वि०न) वसहो (१-२७ ऋ = २-२७ भू - ओवं पू० ) क- साअं ( २-२ - यूलोपः ५-३० वि०) शब्दः । निशा । अंशः ।
२६
षण्ढः । वृषभः । कषायम् || ४३ ॥
दशादिषु हः ॥ ४४ ॥ (१)
दश इत्येवमादिषु शकारस्य हकारो भवति । दह (स्पष्टं) एआरह (२-२ क्लोपः २ - १४ दूर) बारह (३-१ दुलोपः २१४ दूर) तेरह (१-५ सू० स्प०) दश, एकादश, द्वादश, त्रयोदश ।। ४४ ।।
संज्ञायां वा ।। ४५ ॥
संज्ञायां गम्यमानायां वा दशशब्दे शस्य हत्वं भवति । दहमुहो, पक्षे दसमुह (२-४३ शू=म् २-२७ खू= हू ५ - १ ओ) दहबलो दसबलो, (पूर्ववत् ) दहरहो दसरहो (२-२७ थू=हू ५-१ ओखम) दशमुखः, दशवलः, दशरथः ॥ ४५ ॥
दिवसेसस्य || ४६ ॥ (२)
दिवसशब्दे सकारस्य हकारो वा भवति । दिअहो दिअसो ( २-२ लोपः ५-१ ओ) दिवसः ॥ ४६ ॥ स्नुषायां ण्हः ॥ ४७ ॥ (३)
इति वररुचि कृत प्राकृत सूत्रेषु अयुत वर्ण विधिर्नाम द्वितीयः परिच्छेदः ।
स्नुषाशब्दे पकारस्य हिकारो भवति । सोव्हा (१-२० ओम् ३-२ नकारलोपः ॥ ४४ ॥
इति भामहविरचिते प्राकृतमकशे द्वितीयः परिच्छेदः ॥
( १ ) दशपाषाणेहः | ८ | १ | २६२ ॥ दहमुहो, दसमुहोपाहाणी, पासाणो । हे० ।
( २ ) दिवसे सः । ८ । १ । २६२ दिवहो, दिवसो । हे० (३) स्नुषायां ण्हो न वा । ८ । १ । २६१ ॥ सुण्हा, सुसा । हे
Aho! Shrutgyanam