________________
द्वितीय परिच्छेदः ॥
मन्मथेवः ॥ ३९॥ मन्मथशब्दे आदेर्वर्णस्य वकारो भवति । वम्महो (३-४३ मम् ३-५० वि० २-२७ श्= ५-१ओत्व) ॥ ३९ ॥
लाहले णः ॥ ४०॥ लाहलशब्दे आदेर्वर्णस्य णकारो भवति । णाहलो (ओत्वं पू०)॥ ४० ॥
षट्शावकसप्तपर्णानां छः॥४१॥ एतेषामादेवर्णस्य छकारो भवति । छट्टी (३-१० ष्ट्र- शे० २-३१ सू०प०)छम्मुहो (१०-५* =न ३-४३न्म-म् ३-५० द्वि०२-२७ वह ५.१ ओ०) छात्रओ (२-२ क्लोप: ५-१ ओ) छत्तवण्णो) ३-१ प्लोपः ३-५० द्वि०२-१५५-०३-३ लोपः ३-५० द्वि० ५-१ ओ)। षष्ठी षण्मुखःशावकः सप्तपर्णः॥४१॥
नो णः सर्वत्र ॥ ४२ ॥ __ आदेरिति निवृत्तम(१)। सर्वत्र नकारस्य णकारोभवति(२)। नई (२-२ दलोपः ५-१८ दीर्घः) कण (२-२ क्लोपः ५-३० वि०) वअणं (२-२ चलोपः २-४२ =ण ५-३० वि०) माणंसिणी (१-२ सू० स्य०) नदी । कनकं । वचनं । मनस्विनी ॥ ४२ ॥
शषोःसः ॥ ४३ ॥ सर्वत्र शकारपकारयोस्प्तकारो भवति । शस्य,सद्दो(३)३-३० . लोपः ३-५० वि० ५-१ ओ) णिसा (२-४२-ण अंसो(४) (५-१ ओत्वं)। षस्य, संठो (४.१७ वर्गान्त० २-२४ द--ओत्वं
* व्यत्ययात्प्राकृतेऽपि। (१) सर्वत्रेति ग्रहणात् । (२) अयुक्तस्येत्येव क्वचित्पाठः । अयुक्तस्येति किम्, कन्दरा अन्तरम्
(३) सदो, इति क्वचित् । (४) अङ्सो इति क्वचित् ।
Aho! Shrutgyanam