________________
२४
प्राकृतप्रकाशे
सू० स्प०)(१) ॥ ३३ ॥
कुब्जखः ॥ ३४ ॥ कुब्जशब्दे आर्दवर्णस्य खकारो भवति । खुजो (२)(३-३०. लोपः ३-५० जांद्र० ५-१ ओ) ॥ ३४ ॥
दोलादण्डदशनेषुडः(३) ॥ ३५ ॥ एषु आदेर्वर्णस्य डकारो भवति । डोला। डंडो (५-१ ओ) डसणो (२-४३ शस् २-४२ न=ण् ५-१ ओत्व) ॥ ३५॥
__परुषपरिघपरिखासुफः(४)।। ३६ ॥
एतेषु आदेर्वर्णस्य फकारो भवति । फरुसो (२-४३ =म् ५-१ ओ) फलिहो, फलिहा (२-३० मू० स्प०)॥ ३३ ॥
पनसे ऽपि ॥ ३७॥ पनसशब्दे ऽपि पकारस्य फकारो भवति ) फणसो (२-४ २ न=ण ५-१ ओत्व) ॥ ३७ ॥
बिसिन्यां भः ॥ ३८ ॥ बिसिनीशब्दे आदेर्वर्णस्य भकारो भवति। भिसिणी । (२. ४२ =ण) स्त्रीलिङ्गनिर्देशादिह न भवति बिमं (२-४३ षस् ५-३० वि०) ॥ ३८ ॥
(१) चिलाओ, पुलिन्द एवायं विधिः । तेन कामरूपिणि नेष्यते । नमिमोहरकिराय-इति हे।
(२) क० पु० खजो । पा०
(३) दशन दष्ट दग्ध दोला दण्ड दर दाह दम्भ दर्भ क. दन दोहदे दो वा डः ८।१ । ११७ एषु दस्य डोवा भवति ॥ हे.
(४) परुष पलितारिखासु फा-इतिपाठे पलितेत्यपपाठः प्रतीयते । पलिते वा ८ । १ । २१२ पलिलं । पलिअ । हेम० इत्युदाहृतम् ।
Aho! Shrutgyanam