________________
द्वितीयपरिच्छेदः॥ २३
हरिद्रादीनां रो लः ॥ ३०॥ हरिद्रा, इसेवमादीनां रेफस्य लकारो भवति । हलद्दा(११३ इ-अ ३-३ रोपः ३-५० वि० ५-२४ आत्वं वाहुल्यात्) चलणो (२-४२ नूण ५-१. ओ) मुहलो (२-२७ व= हु५-१ ओ) जहिडिलो (१-२२ सू० स्य०) सोमालो(१) (५-१
ओ) कलुणं (पायोग्रहणात्क्लोपाभावः ५-३० वि०) अङ्गुली (स्पष्टम) इंगालो (४-१७ वि० ५-१ ओ) चिलादो (२-३३ = च २-७त्-द-५-१ ओ) फालहा (२-३६ - २-२७ ख-ह्) फलिहो (५-१ ओ शे० पूर्ववत) हरिद्रा, चरण, मुखर, युधिष्ठिर, सुकुमार, करुण, अङ्गुरी, अङ्गार, किरात, परिखा, परिघ, इत्येवमादयः ॥ ३० ॥
आयोजः । ३१ । अनादेरिति निवृत्तम् । आदिभूतस्य यकारस्य जकारो भ. वति । जट्ठी (३-१० ष्ट्- ३-५० दि० ३-५१ -ट्५१८ दीर्घः) जमो (२-४३ श-४-६ मलोपः ४-१८ पुंस्त्वं ५-१ ओ) जक्खो । (३-२९ भूख ३-५० वि० ३-५१ ख-क- ५--१ ओ) यष्टिः, यशः यक्षः ॥ ३१ ॥
___ यष्ट्यां लः । ३२ । यष्टिशब्दे यकारस्य लकारो गवति लट्ठी (जीवत्) ॥३२॥
किरातेचः । ३३ । किरातशब्दे आदेर्वणस्य चकारो भवति । चिलादो (२-३० (१) नवा मयूख लवण चतुर्गुण चतुर्थ चतुर्दश चतुर्वार सुकुमार कुतूहलो दूखलो लूखले ८ । १ । १७१ मयूखादिष्वादेः स्वरस्य परेण सस्वरव्यञ्जनन सह ओद् वा भवति । मोहो, मऊहो इत्यादि । हेम० । पक्षे-सुउमालो ।
Aho! Shrutgyanam