________________
२२
प्राकृतप्रकाशे
शू=म् ) सभलं (५-३० ० ) (१) ॥ २६ ॥
खघथधभां हः ॥ २७ ॥
spons
खादीनाम्पञ्चानामयुक्तानामनादिवर्तिनां हकारो भवति । खस्य तावत्, मुहं (५ - ३० वि० ) मेहला । घम्य, मेहो, (५-१ ओ ) जहणं. (२-४२ नू=णू ५-३० वि०) स्य गाहा । सत्रहो (२-१५ सू० स्प० ) । धस्य, राहा । वहिरो (५ - १ओ) मस्य, सहा | रासहो ( ५-१ ओ) प्राय इत्येव, (२) पखलो (३-३ ग्लोपः ५-१ ओ) पलंघणो ( ३३ लोप: ४ - १७ वर्गान्त० २-४२ नू=णू ५ - १ ओ) अधी. रो (२-१ओ) अघणो (२-४२ = ५-१ ओ) उबलद्धभावो (२-१५ पू=व् ३–३ लोपः ३-५० वि० ३-५१६= द् मायोग्रहणात् न व्लोपः ५ - १ ओ) मुखम्, मेखला, मेघः, जघनं, गाथा, शपथः, राधा, बधिरः, सभा, रासभः, मखलः, मलङ्घनः, अधीरः अधनः उपलब्धभावः ।। २७ ॥
प्रथम शिथिलनिषधेषु ढः ।। २८ ।।
एतेषु ययोकारो भवति । पढमो ( ३-३ ग्लोपः ५-१ ओ) सिढिलो (२-४३ शू = ५ - १ ओ) सिदो (२-४२ पू=म् शे० पूर्ववत् ॥ २८ ॥
कैटभेवः ।। २९ ।।
कैटभशब्दे मकारस्य वकारो भवति । केद्रवो (१-३५ ऐ= ए २-२१ टू=द् ५-१ ओ ) ॥ २९ ॥
(१) क० पु० अयुक्तस्येति किम् । तव फलं । अनादाविति किम् | फलिहो । अ० पा०
( २ ) क्वचिदू हकारो नेत्यर्थः ।
Aho ! Shrutgyanam