________________
द्वितीयपरिच्छेदः ॥ लोपः ५-१ ओ) कैढवो (१-३५ ऐ-ए२-२९ ५-१ ओ) ॥ २१ ॥
स्फाटके लः ॥ २२ ॥ स्फटिकशब्दे टकारस्य लकारो भवति । फलिहो (३-१ म. लोपः २-४ क्ह् ५-१ ओ) ॥ २२ ॥
डस्य च ॥ २३ ॥ डकारस्यायुक्तस्यानादिभूतस्य लकारो भवान । दालिमं (५-३० वि०) तलाअं (२-२ ग्लोपः ५-३० वि०) वलही । (९-२७ भू-ह) प्राय इत्येव(१)। दाडिमं (५-३० वि०) वडिमं (२-४३ शम् ५-३० वि०) णिविडो (२-४२ =ण ५-१ओ) दाडिमः । तडागः । वलभी । वडिशं । निविडं ॥ २३ ।।
ठो ढः ॥ २४ ॥ ठकारस्यायुक्तस्यानादिभूतस्य डकारो भवति । मढं (५-३० वि०) एवमग्रेऽपि-जढरं कढोरं । मठः । जठरं । कठोरं ॥ २४ ।।
अङ्कोले ल्लः ॥ २५ ॥ अङ्कल शब्दे लकारस्य ल्लकारो भवति । अकोल्लो ५-१ भो)(२) ॥ २५ ।।
फोभः ॥२६॥ फकारस्यायुक्तस्यानादिभूतस्य भकारो भवति । सिमा (२-४३ श=म् ) सेभालिआ (२-२ कूलोपः) सभरी (२-४३
( १ ) क्वचिल्लकारो न भवतीत्यर्थः ।
(२) क. पु० अङ्कोटेल:-अङ्कोटशब्दे टकारस्य लकारो भवति । अंकोलो।
Aho! Shrutgyanam