________________
२०
प्राकृतप्रकाशे
वत) उलवो । ( ५-१ ओ) शापः शपथः उलपः । प्रायोग्रहणाद्यत्र लोपो (१) न भवति तत्रायं विधिः ॥ १५ ॥ आपीडेमः ॥ १६ ॥
अपशब्दे पकारस्य मकारो भवति । आमेलो (१-१९ ई = ए २-२३ इ=लू ५-१ ओ ) ।। १६ ।।
उत्तरीयानीययोर्जो वा ( २ ) ॥ १७ ॥
उत्तरीयशब्दे ऽनीयप्रत्ययान्ते च यस्य ज्जो भवति वा । उत्तरीअं (२-२ यूलोपः ५-३० नं०) एव मुत्तरत्रापि । उत्तरिज्जं । रमणीअं । रमणिज्जं । भरणीअं । भरणिज्जं ॥ १७ ॥ छायायांहः ।। १८ ॥
छायाशब्दे यकारस्य हकारो भवति । छाहा || १८ || कबन्धे बो मः ॥ १९ ॥
कबन्धशब्दे बकारस्य मकारो भवति । कमन्धी (४-१७ वि०५ - १ ओ ) ॥ १९ ॥
टो डः ॥ २० ॥
टस्यानादिवर्तिनोडकारोभवति । णडो (२-४२ न्=णू ५-१ ओ) विडवो (२ - १५ पू= ५ - १ ओ) नटः । विटपः ॥ २० ॥ सटाशकटकैटभेषु ढः ॥ २१ ॥
एतेषु टकारस्य ढकारो भवति । सढा, सअढो (२-२ कू
( १ ) कगजे त्यादिना प्लोप इत्यर्थः ।
( २ ) क. पु. उत्तरीयानीययो र्यस्य जो वा । सू० पा०| आरमणिजं, आकरणिजं । अ० पा० । उत्तरोथानीययो यो जो वा । इति केचित् ।
Aho! Shrutgyanam