________________
द्वितीयपरिच्छेदः ॥
गर्भित णः ॥ १० ॥ गतिशब्दे तकास्य णकारो भवति । लोपः ३-५० द्वि० ३-५१ भू= ५-३०
ऐरावते च ॥ ११ ॥
ऐरावतशब्दे तकारस्य णकारो भवति । एरावणो (१-३५ ऐ - ए ५- १ ओ ) ।। ११ ॥
१९
गब्भिणं (३-३ र् विन्दुः ) ( ९ ) ॥ १० ॥
प्रदीप्तकदम्बदोहदेषु दो लः ॥ १२ ॥
एषु शब्देषु दकारस्य लकारो भवति । पलितं (३-३ रलोपः ४ - १ ई = ई ३-१ लोपः ३-५० द्वि०५-३० विन्दु:) कलंबो (४-१७०५-१ ओ) दोहलो (५ - १ ओ ) ॥ १२ ॥ गद्गदेरः ॥ १३ ॥
गद्गदशब्दे दकारस्य रेफादेशो भवति । गग्गरे। ( ३-१ दुलोपः-३-५० द्वि० ५ - १ ओ ) ।। १३ ।
संख्यायाञ्च ॥ १४ ॥
संख्यावाचिनि शब्दे यो दकारस्तस्य रेफादेशो भवति । एआर (२-२ क्लोपः २-४४ शू = हू) बारह (३-१ दुलोपः शेषं पूर्ववत्) तेरह (१-५ सूत्रेद्रष्टव्यम्) एकादश द्वादश त्रयोदश । अयुक्तस्येयेव । नेह चउद्दह (१–९ सू० स्प० ) ॥ १४ ॥ पो वः ॥ १५ ॥
पकारस्यायुक्तस्यानादिवर्तिनो वकारादेशो भवति । सावो २-४३ शू=म् ५- १ओ) सत्रहो ( २ - २७ थू-हू शे० पूर्व
( १ ) रुदिते दिना ण्णः ८ । १ । २०९ रुण्णं । हे०
Aho! Shrutgyanam