________________
प्राकृतप्रकाशे
वणं (२-३१-ज् ३-५० वि० २-४२ =ण ५-३० वि) कोत्थुहो (३.१२ स्त-थ् ३-५० वि० ३-५१ थू-त् २.२७-ह ५-१ ओ) कोसंबी । (२-४३ श-स् ४.१७ वि० ४.१ इस्वः) कोमुदी, यौवनम्, कौस्तुभः, कौशाम्बी ॥ ४० ॥
पौरादिष्वउ ॥ ४२ ॥ पौर इत्येवमादिषु शब्देषु औकारस्य अउ इसयमा. देशो भवति । पउरो (५.१ ओ) एवमुत्तरत्र । कउरत्रो । परिमो (शेषं १-२३ सू० स्प०) पौरकौरवपौरुषाणि । आकृतिगणोऽयम् । कौशले विकल्पः । कोमलो, कउसलो । कौशलम्॥४२॥
.. आ च गौरवे ॥ ४३ ॥ गौरवशब्दे औकारस्य आकारो भवति । चकारादउलं. च ॥ गारवं गउरवं (५.३० विन्दुः) ॥ ४२ ॥
उत्सौन्दर्यादिषु ॥ ४४ ॥ ... इति वररुचिकृतप्राकृतसूत्रेषु अज्विधिर्नाम
प्रथमः परिच्छेदः ॥ सौन्दर्य इसेवमादिषु औकारस्य उकारोभवति । सुन्दरं(१-५मू० स्प०) मुआअणो(४-१७ पञ्चमः २-२ यलोपः २-४२५-ण ५-१
ओ)मुण्डो (२-४३ शम् ४.१७ पञ्चमः ५.१ ओ) कुक्खेअओ (३-२९ २ व ३-५० द्वि० ३-५१-व- २-२ यकयोर्लोपः ५-१ ओ) दुधारिओ (३.५२ =व्व्-२.२ क्लोपः ५-१ ओ) सौन्दर्यमौजायनशौण्डकौक्षेयकदौवारिकाः ॥ ४४ ॥
इति भामहविरचिते प्राकृतप्रकाशे प्रथमः परिच्छेदः ॥
Aho! Shrutgyanam