________________
प्रथमपरिच्छेदः ॥
वलोपः ५-१ ओ) वइसाहो (२-४३ शम् २-२७ वह ५-१ ओ) वइसिओ २-४३ शस् २-२ कलोपः ५-१ ओ) वइसंपाअण(१) (२-४३ श-स् ४-१७ वि० २=२ यलोपः २-४२ न=ण्) ५-२७ ओत्वनिषेधः ४-६सोर्लोपः दैत्यचैत्रभैरवस्वैरवैरवैदेशवै. देहकैतववैशाखवैशिकवैशम्पायनाः । इत्यादयः ॥ ३६ ॥
दैवे वा ॥ ३७॥ दैवशब्दे ऐकारस्य अइ इत्ययमादेशो भवति वा । दइव(२) (५-३० वि०) देव्यं (पूर्ववत)। अनादेशपक्षे नीडादित्वाद् द्वित्वम् ॥ ३७॥
इत्सैन्धवे ॥ ३८ ॥ सैन्धवशब्दे ऐकारस्य इकारो भवति । सिंघवं (४-१७ न= वि० ५.३० वि०) ॥ ३८ ॥
ईद् धैर्ये ।। ३९ ॥ धैर्यशब्द ऐकारस्य ईकारो भवति । धीरं (३-१८ H=३० वि०) ॥ ३९ ॥
__ओतोद्वा प्रकोष्ठे कस्य वः ॥ ४० ॥
प्रकोष्ठशब्दे ओकारस्य अकारो भवति वा तत्संयोगेन च ककारस्य वचम् । पवट्ठो । (३-३ रोपः ३-१० ष्ट्-३-५० द्वि० ३-५१-ट् ५-१ ओ) पओट्टो (२-२ क्लोपः शेष पूर्वत) ॥ ४० ॥
औत ओत् ॥४१॥ औकारस्यादेरोकारो भवति । कोमुई (२.२ दलोपः) जो(१) क० पु० वइसम्पाइणो पा०।।
(२) क्वचिद् दइव्वं पाठः स तु भ्रममूलकः । विभाषासु व्यपस्थितविभाषाश्रयणादनादेश पक्षे नित्यमेव आदेशपक्षे नेति मूल एव स्फुटं वक्ष्यमाणत्वाद् ॥
Aho! Shrutgyanam