________________
प्राकृतप्रकाशे
वृक्षे वेन रुर्वा ॥ ३२ ॥
वृक्षशब्देवशब्देन सह ऋकारस्य रुकारो भवति वा । रुक्खो(३-२९ = व् ३-५० द्वि० ३-५१ खू-कू ५-१ ओ) वच्छ (१-२७ ऋ=अ३-३१ क्ष = छू शे० पू० ) व्यवस्थितविभाषाज्ञापनाच्छत्वपक्षे न भवति खत्वपक्षे तु नित्यमेव भवति ॥ ३२ ॥ ऌतः क्लृप्तइलिः ॥ ३३ ॥
क्लृप्तशब्दे लकारस्य इलीययमादेशो भवति । किलितं । (३-१ लोपः ३-५० द्वि० ५-३० वि०) तदेवमादेशान्तर - विधानात्माकृते ऋकारऌकारौ न भवतः ॥ ३३ ॥ · ऐन इछेदनादेवरयोः ॥ ३४ ॥
वेदनादेवरयोरेकारस्य इकारो भवति । विअणा (२-२ दूलोपः २- ४२ न्= ण् ) दिअरो । ( २-२ व्लोपः ५-१ ओ) वाग्रहणानुवृत्तेः क्वचिद् वेअणा, देअरो इसपि ॥ ३४ ॥ ऐतएत् ॥ ३५ ॥
आदेरैकारस्य एकारो भवति । सेलो (२-४३ शू=म् ५-१ ओ) सेच्चं (२-४३ शू=म् ३ - २७ त्य्=च् ३ - ५० द्वि० ५-३० विं०) एरावणो, केलासो ( ५- १ ओ) तेल्लोक | (३-३ ग्लोपः ३-५८ = द्वि० ३-२ यूलोपः ३-५० कूाद्र०) शैलशैस्यैररावण कैलास त्रैलोक्यानि ॥ ३५ ॥
दैत्यादिष्व ॥ ३३ ॥
१२
दैत्यादिषु शब्देषु ऐकारस्य अइ इत्ययमादेशो भवति । दइच्चो (३-२७ त्यू = ३-५० द्वि० ५-१ ओ) चइत्तो ( ३-३- रलोपः ३-५० द्वि० ५ - १ ओ) भइरवो (५ - १ ओ) सइरं ( ३-३ वलोपः ५ - ३० विन्दुः) वरं (५-३० वि०) वइदेसो (२-४३ शू=मू५-१ ओ) वइदेहो ( ५-१ ओ) कइअत्रो (२-२
Aho! Shrutgyanam