________________
द्वितीयपरिच्छेदः॥
अथ द्वितीयः परिच्छेदः।
-
-
अयुक्तस्यानादौ ॥ १ ॥ अधिकारो ऽयम् । इत उत्तरं यद्वक्ष्यामस्तदयुक्तस्यव्यअनम्यानादौवर्तमानस्य कार्य भवतीत्येवं वेदितव्यम् । वक्ष्याने कादीनां लोपः । मडं । (१-२२ सू०प०) अयुक्तस्येतिकिम् । अग्यो (३-३लोपः ३-५० वि० ३-५१ घ-ग् ५-१ ओ) अक्को(१) (पूर्ववद) आनादौ इति किम् । कमलं(२) । अयुक्तस्येत्यापरिच्छेदसमाप्तेः । अनादाविति च, आज(३)कारविधानात् ॥ १ ॥
कगचजतपयवां प्रायोलोपः ॥ २ ॥ __ कादीनांनवानांवर्णानामयुक्तानामनादौवर्तमानानांपायो पा. हुल्येनलोपो भवति(४) । कस्य तावत, मउलो (१-२२ सू० प० ५-१ ओ) पउलं । (२-४२ =ण ५-३० वि०) गस्य, सारो (५-१ ओ) "अरं । (२-४२ =ण ५-३० वि०) चस्य, वअणं (२-४२ न=ण ५-३० विन्दुः) सूई । जस्य, गओ (५-१ ओ) रअदं । (२-७ =द् ५-३० विन्दुः)
(१) क० पु० अर्घः । अर्कः । सं०। (२) क० पु० कंकणं । अ० पा० । (३) "आदेोजः" इति सूत्र पर्यन्तमित्यर्थः ॥ (४) प्रायो ग्रहणात्क्वचिदादेरपि । सपुनः- सउण । क्वचि. वस्यजः, पिशाची-पिसाजी । कस्यगः, एकत्वम्-एगत्वं । इत्यादी वाहुलकात् । आर्षे-आकुञ्चनम् । हे० ।
Aho! Shrutgyanam