________________
प्रथमपरिच्छेदः॥ वि०) गरुई (३-६५ रस्यविप्रकर्ष उत्व(१)च) जहिठिलो (२-३१ यज् २-२७ धू-ह ३-१ ष्लोपः ३-५० वि० ३-५१
-ट् २-३.० - ५-१ ओ) सोअमल्लं (१-४१ औ=ओ २-२ कलोपः ४-१ आअ ३-२१ र्य-ल ३-५० वि० ५-३० विन्दुः) अवरि (२-१५ प्न्) मुकुट मुकुलगुरुगुर्वीयुधिष्ठिरसौ. कुमार्योपरयः ॥ २२ ॥
इत्पुरुषे रोः ॥ २३ ॥ पुरुषशब्दे यो रुस्तस्य उकारस्य इकारो भवति । पुरिमो २-४३ ष्=५-१ ओ ॥ २३ ॥
उदूतो मधूके ॥ २४ ॥ मधूकशब्दे ऊकारस्य उकारो भवति । महुअं (२-२७५ २-२ क्लोपः ५-३० विन्दुः) ॥ २४ ॥
अद् दुकूले वा लस्य द्वित्वम् ॥ २५ ॥ . दुकूलशब्दे ऊकारस्याकारो भवति वासयोगेन लकारस्य द्वित्वम् । दुअल्लं दुऊलं (२-२ क्लोपः ५-३० विन्दुः) ॥ २५ ॥
एन्नू पुरे ॥ २६ ॥ .. नूपुरशब्दे ऊकारस्य एकारो भवति । णेजरं (२-४२ =ण २-२ प्लोपः ५-३० विन्दुः) ॥ २६ ॥
ऋतो ऽत् ॥ २७ ॥ आदेकारस्याकारो भवति । तणं (२-४२ =ण ५-३० वि०) घणा ( २-४२ न=ण्) मअं (२-२ दलोपः) ५-३० वि०) कअं (पूर्ववत) बद्धो (३-१ दलोपः ३-५०
(१) तन्वीसमत्वात् । यद्वा, "अजातेः पुंसः" ८ । ३ । ३२ हेम . सूत्रानुसाराद् संस्कृतवद् ङीपि वा सिन्धौ बोध्यम् ।
Aho! Shrutgyanam