________________
प्राकृतप्रकाशे
एनीडापीडकीहगीदृशेषु ॥ १९ ॥ नीडादिष्वीकारस्यैकारो भवति । जेडं (१) २-४२ - ५-३० विन्दुः) आमेलो(२-५६ =म् २-२३ इ-ल् ५-१
ओ) केरिसो (१-३१ ऋ-रि २-२ दलोपः २-४३ शम् ५-१ ओ) एरिसो पूर्ववत् ।। १९ ॥
उत ओत् तुण्डरूपेषु ॥ २० ॥ तुण्ड इत्येवंरूपेषु आदेरुकारस्यौकारो भवति । तोण्डं (५-३० विन्दुः) मोत्ता (२-२ कलोपः ३-५० द्वित्वम) पोक्खरो (३-६९
क्व ३-५० द्वित्वं ३-५१ ख-क् ५.१ ओ) पोत्थओ (३-१२ स्त्-थ् ३-५० द्वि० ३-५१ थ्-त् ५-१ ओ) लो. दओ (३-३ वलोपः ३-५० वि० ३-५१५=द् ५-१ ओ) कोट्टिमं । (५-३० विन्दुः) तुण्डमुक्तापुष्करपुस्तकलुब्धककुष्टि मानि । रूपग्रहणं संयोगपरोपलक्षणार्थम् ॥ २० ॥
उलूखले ल्वा वा(२) ॥ २१ ॥ उलूखलशब्दे लेन सह उकारस्यौकारो भवति वा । ओखलं. उलखलं (५-३० विन्दुः) ॥ २१ ॥
अन्मुकुटादिषु ॥ २२ ॥ मुकुट इसवमादिष्वादेरुकारस्य स्थाने अकारो भवति(३) । मउडं (२-२ कलोपः २-२० - ५-३० वि०) मउलं (२-२ कलोपः ५-३० वि०) गरु(४) २-२ स्वार्थिकस्य लोपः ५-३०
(१) का. पु. गेहुं तत्र सेवादित्वाद्वित्वं ज्ञेयम् ॥ (२) क्वचिद् "उदूखले द्वावा" पा० उदूखलं ॥ (३) का. पु. वेति निवृत्तम् इत्यधिक पाठभेदः प्रदर्शितः॥ (४) ४-२५ सूत्रेण पाक्षिकः कः ।।
Aho! Shrutgyanam