________________
१०
प्राकृतप्रकाशे
द्वि० ३-५१ धू= ५-१ ओ) वमहो (२-४३ = २-२७ भू = ६ ५- १ ओ) तृणघृणा मृत कृतवृद्धवृषभाः ॥ २७ ॥
इदृष्यादिषु || २८ ॥
ऋष्यादिषु शब्देषु आदेऋकारस्य इकारो भवति । इसी (२-४३ = ५- १८ दीर्घः) विसी (पूर्ववत् ) गिट्टी (३-१० ष्ट्टू ३-५० द्वि० ३ ५१ टूटू ५-१८ दीर्घः ) दिट्ठी (पूर्ववत्) एवमुत्तरत्रापि । सिट्ठी । सिङ्गारो (२-४३ शू =स् ४-१७ वर्गान्तो वा ५ - १ ओ) मिअंको (२-२ गलोपः ४-१ आ= अ ४ - १७ वर्गान्तबिन्दुः ५- १ ओ) भिङ्गो (४-१७ = विं० ५-१ ओ) भिङ्गारो (पूर्ववत्) हिअअं (२ - २ दयोर्लोपः ५ - ३० विन्दुः ) विइन्हो ( २ - २ तलोपः ३-३३ ष्णू = ण्डू ५ - १ ओ) विहिअं ( २-२ तलोपः ५-३० विं) किसरो (२-४३ शू= ५-१ ओ) किच्चा (३-२७ त्य्=च् ३-५० द्वि०) विच्छुओ (१-१५ सू०स्प० (१) सिआलो (२-४३ शू=स् २-२ गलोपः ५-१ ओ) किई (२-२ तुलोपः ५- १८ दीर्घः) किसी । (२-४३ = ५- १८ दीर्घः) किवा (२-१५ पू= व्) ऋषिऋषीगृष्टिदृष्टिसृष्टिशृङ्गारमृगाङ्कमृङ्गभृङ्गारहृदयवितृष्णबृंहित कृशरकृत्यावृश्चिकशृगालकृतिकृषिकृपाः ।। २८ ।
उद्दत्वादिषु ॥ २९ ॥
ऋतु इत्येवमादिषु आदेर्ऋत उकारो भवति । उदू (२-७ तू = दू ५ - १८ दी ० ) मुणालो (२-४२ न्= ण् ५-१ ओ) पु·
( १ ) का० पु० विंचुओ इति पाठभेदे प्रदर्शित स्तत्र "वृश्चि के वे चुवा" ८ । २ । १६ छापवादः विञ्चुओ, विंचुओ । पक्षे विच्छिओ । इति हेमानुसारिणी प्रक्रिया ऽनु सर्तव्या ।
Aho! Shrutgyanam