________________
प्रथमपरिच्छेदः ॥
पिक्कं ( ३-३ क्लोपः ३-५० कलम ५-३० विन्दुः) सिवि णो (१) (३-३ वूलोपः ३ - ६२ विप्रकर्ष इकारताच २-४२ नू=णू ५- १ ओ) वेडिसो (२८ तू = ५-१ ओ) वअणो ( ३-२ यूलोपः २ - २ ज्लोपः २- ४२ नू ण् ५-१ ओ) मिहंगो (२) (१-२८ ऋ = ४-१७ बिन्दुः इंगालो (४ - १७ त्रिन्दुः २ - ३० =लू ५ - १ ओ) ॥ ३ ॥ लोपो ऽरण्ये ॥ ४॥
२-२ लोप:, ५ - १ ओ)
अरण्यशब्दे आदेस्तो लोपो भवति । रणं (३-२ यलोपः ३-५० द्विलम् ५-३० विन्दुः) ॥ ४ ॥
ए शय्यादिषु ॥ ५ ॥
शय्या इसेत्रमादिषु शब्देषु आदेरत एकारादेशो भवति । सेजा ( २ - ४३ शू=म् ३ – १७ थ्यू =ज् ३ - ५० द्वित्वम् ) सुरं । (४ - १७ बिन्दुः १-४४ औउ ३–१८ =र् ५-३० विन्दुः) उक्रो (३-१ लोपः ३-५० द्वित्व ५-१ ओ) तेरहों । ( ३-३ रलोपः २-२ य्लोपः ४-१ ओलोपः २-१४ द्=र् २-४४ = २-१ ओ) अच्छेरं (४--१ आ=अ (३) ३-४० श्च = छू ३-५० द्वित्वम् ३-५१ छ=च् ३-१८ =र् ५-३० विन्दुः) पेरन्तं (३-१८ = ५-३०
( १ ) स्वप्नीव्योर्वा ८ । १ । २५९ । सिमिणो । सिविणो । हे० ( २ ) इदुतौ वृष्टि वृष्ट पृथङ् मृदङ्ग नप्तू के ८।१ । १३७ तेणाहिलं गीअं मुइङ्गि करताडिय मिइङ्गं ॥ हे०
का. पु. मुइङ्ग पाठे १-२९ सूत्रेणोत्वं बोध्यम्, तत्र गणे आदि
ग्रहणाद् ॥
( ३ ) हस्वः संयोगे ८ | १ | ८४ । तित्थम् । हे । एवं सर्वत्र बोध्यम् ॥
Aho ! Shrutgyanam